पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/६२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

जिनेन्द्रचरितम् क-परिशिष्टम ५०९ नरकान्निर्ययौ जीवो-अनन्तवीर्यस्य कालतः । 'जम्बूद्वीपेऽत्र 'भरत'-क्षेत्रे 'वैतात्य पर्वते ।। १७४ ॥ उत्तरश्रेण्यलङ्कारे, पुरे 'गगनबल्लभे। मेघवाहनसम्ज्ञस्य, विद्याधरनरेशितुः ॥ १७५॥ नन्दनो मेघमालिन्यां, प्रेयस्यां समजायत । पिता तस्थाऽतनोनाम, मेघनाद इति श्रुतम् ॥ १७६ ।।-निमिर्विशेषकम् कृत्वा तं यौवने राज्य-वाहन मेघवाहनः । स्वकार्य परलोकाया-स्ताववाढ मसाधयत् ।। १७७ ॥ प्रज्ञप्तिविद्ययान्पेयुः, सोऽगाम् मन्दर'भूधरम् | सिद्धचैत्यार्चन चक्रे, तत्रान्त नन्दनं' पनम् ।। १७८ ॥ अच्युतेन्द्रस्तदा तत्रो-तीर्णस्लमवयस्य च । प्राग्भवभ्रातरं तस्य, प्रबोध गुरुपदू च्यधात् ।। १७१।। ततो विद्याधरधर्म, मेघनादः स्खनन्दने ! न्यस्याउमरगुरोः साधु-पतेरन्तेऽग्रहीद प्रतम् ।। १८० ।। पालयन् स तं तीन मन्द्रो निन्दन पर्वते । ध्यान्यन्यदा खितः श्रिया, प्रतिमामेशरात्रिकीम् ॥ १८१ ॥ अश्वग्रीवाभूमा॑न्या, भवं प्राग्भशाप्रयः । दैत्यजन्म तदा प्राप्त स्तनायरतो ददर्श तम् ॥ १८२ ।। तस्य कूरनिसर्गस्यो-पसा: नागरित्वतः । नौगैरप्यचलद घानान्-मनागपि स धीरधीः ॥ १८३ ।। गते दीनमुखे तन, "विलक्षयोपलक्षिते । पारयामास स ध्यान, निधानं श्रेयसां मुनिः ॥ १८४ ।। सपश्चिरं चरित्वाऽय-मन्तेऽनशनमाश्रितः । मृत्वा कल्पेऽच्युत्तेन्द्रस्य, सामानिन्सुरोऽजनि ॥ १८५॥ 'जम्बूद्वीपे प्राग विदेहे', 'सीता'या दक्षिणे तदे। विजये 'मङ्गलागत्यां', पूरास्ते 'रलसश्चया' ।। १८६॥ १ - १ ख-'धुरा। २-'माधमसा। ३ क-पठे साधुरोरन्गे'। ५ य-लक्ष्मयोप०।६क-युतेऽच्युतेन्द्र० । स्मा।