पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/६२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५०८ चतुर्विशतिजिनेन्द्रसद्धिप्तपरिवानि [१६ श्रीशान्ति- अत्रैव पर्वतेऽका, चापिकी प्रतिमामहम् । अब केवलज्ञानी, घातिकर्मक्षयेऽभनम् ॥ १६२ ॥ समुत्पन्नेन चक्रेण, दमितारिनरेश्वरः । त्रिसण्डविजयं कृत्वा, प्रतिविष्णुरभूद् बली ।। १६३ ।। श्रीदत्तायास्तु जीवस्त्वं, दमितारेः सुताऽभवः । प्रियायां मन्दिराद्वायां, कनकधीरिति थुता ॥ १६४ ॥ पित्यन्धुवियोगो य-स्त्वयाऽयमनुभूयते । विचिकित्साफलं कृत्ल-मेवर परिणतं तव ।। १६५ ।। श्रुत्वे त्यसौ चिरक्ताऽऽसीत् , कमका श्रीर्वतार्थिनी। यात्वा प्रवाजयिष्यार-मां शुमे ! नगरीमिति ।। १६६ ।। तामुक्त्वाऽनुज्ञाप्य मुनि, जग्मतुलफेशवा । विष्णोरतत्रार्द्धचक्रित्वा-भिपेकं भूधवा व्यधुः ।। १६७ ।। सा सीरिविश्वरूपाभ्यां, स्वयम्प्रभजिनान्तिक । प्रबाजिता कनकधी-स्तपस्तता शियं ययौ ॥१६८ ॥ मुक्तायुश्चतुरशीति-पूर्वलक्षाग्यपाक्षितिम् । आद्यागमन्तवीयाँऽगात् , कर्मभिस्तैनिकाचितः ।। १६९ ।। तैष तं द्विचत्वारिंशत्-सहस्राब्दायुपं ध्यधात् । निZथं घमरोऽम्येत्य, पिता प्रापिष्णुजन्मनः ।। १७० । सकर्मसारता तेन, सत्र ता नरकवेदनाः । अनन्तवीर्यजीवेन, संविटेनाधिपहिरे ।। १७१ ॥ न्यस्यानुजाचा सनी, पृथ्वी सोऽप्यपराजितः । सीरी धेरजयस्यान्ते, व्रतं गणभृतोऽग्रहीत् ॥ १७२ ।। प्रथमजुः राहस्राणि, राज्ञां तमनु पोटश । तपस्तावान्तेऽनशनी, से मृत्येन्द्रो'ऽच्युते'ऽजनि ।। १७३ ॥ १ क-तारिनरेश्वर' । २क-जित्या। ३ फ-स्तु यायम। ४ ख-थयो शिवम् । ५क-तट् न'। ६ क-'सत् सत् कृता'। ७ फ-'जयधर०। ८-गृत्वाऽन्ते सोऽभ्युत्ते ।