पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/६१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५०७ जिनेन्द्रचरित्रम् ] क-परिशिष्टम् व्रजननन्तवीयाँऽय, विमानेन निजा पुरीम् । 'मेरों' कीर्तिधरं साधु, निदध्यो धृतकेवलम् ॥ १४९ ॥ सं प्रणम्य निषण्णोऽग्रे, सोज्नौषीद् धर्मदेशनाम् । कनकभीस्त्वदोऽपृच्छत् , कुत्तो मेऽभूत् पितुर्वधः ॥ १५० ॥ ऋपीन्दुरिदमारज्यो, 'धातुको खण्डमण्डने । अस्ति प्राग भरत क्षेत्रे, ग्रामः 'शहपुरायः ॥ १५१ ॥ श्रीदत्ता नाम दारिय-धाम तत्राअनाजनि । भ्रमन्ती मापदन्येयुः, सा 'श्रीपर्वत पर्वतम् ॥ १५२ ।। साधुः सत्ययशा घ(क)म-चक्रबालाभिध तपः । तस्यै तत्रादिशत् तेपे, साऽपि तत्पापतापहृत् ॥ १५३ ।। तत्मभावोदितलामो-दयकर्मवशादसौ । प्राप पतिनिकेतक-कोणतः कनकादिकम् ॥ १५४ ।। पूर्णे तपसि सा तेने, हृद्य मुद्यापन मुदा । अर्हचैत्यार्चनाऽतुच्छ-सवात्सल्य करपनैः॥ १५५ ॥ एतस्य जिनधर्मस्य फलं साइ वा न वैस्यसौ । कियत्यपि गते काले, विकल्प पर्वकल्पयत् ॥ १५६ ।। प्रेक्ष्य 'श्रीपर्वते विद्या-घरं तद्रूपमोहिता । इमामियमनालीच्य, चिचिकित्सा व्यपधत ।। १५७ ॥ 'जम्बूद्वीपे भाग विदेह', 'वैतादधे 'शिवमन्दिरे। पुरे 'कनकपूज्या ख्यः, ख्यातः क्षितिर्धचोऽभवत् ॥ १५८ ॥ तत्सुतोऽई वायुवेगा-भवः कीर्तिधरामिधः । अभृदनिलबेगेति, माझा तु दयिता मम ।। १५९ ।। कुम्झीन्द्रो-क्षनिधि-कुम्भखम्मनितयमूचित्तः । आसीन्मम सुतस्तस्या, दमितारिरिति श्रुतः ॥ १६० ॥ शान्तितीर्थकरस्थान्ते, संसारासारतां मारन । मिनानिमराज्य. न्याय स्वीकतमान प्रतम ॥ १६१।।