पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/६१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चतुर्विश तिजिनेन्द्रसक्षिप्तचरिवानि [१६ श्रीशान्ति- इति निश्चित्य राज्यस्व, भारं विन्यस्य मन्त्रिपु । तारभूतो घरिका-फिरायो विद्यया स्वयम् ॥ १३६ ।। आवामनन्तवीर्या-उप-राजिताम्यां नियोजिते । दमितारिनृपायेति, ते गत्वा दूतमूचतुः ।। १३७ ।। स दूतस्तद्युतो यावा, दमितारिमिदं जगौ। एते तेऽमन्तवीर्येण, चेटिके प्राभृतीकृते ।। १३८ ।। तयोरभिनयः प्रीतो, दमितारिर्मुदाऽर्पयत् । चेव्योन टकशिक्षायै, तनयां कनकश्रियम् ।। १३९ ॥ चेट्यौ कपटनथ्यौ ते, नाट्यशिक्षान्तराऽन्यहम् । अनम्तवीर्य जगतु-गुणर्जितजगत्रयम् ।। १४०॥ श्रुतानुरागतो द्रष्टु-कामायाः कनकश्रियः । पुरतोऽनन्तवीर्यण, सरूपं दर्शित रहः ॥ १४१ ।। रूपालोकनती गाडा-नुरागा कनकश्रियम् । तां हत्वाऽनन्तवीर्योऽय, प्रतस्थे सापराजितः॥ १४२ ॥ चैक्रियेण विमानेन, ती प्रयान्तो विहापसा । रणोत्कटमटाः प्रापः, ग्रेरिता दमितारिणा ॥ १४३ ॥ तदानों सीरशाङ्गोदि-दिव्यरत्रानि वीरयो । जज्ञिरे समराधाऽपराजिता-अनन्तवीर्ययोः ॥ १४४ ॥ कौन्दिशीकै धीरेषु, वयो रणकणादपि । खयमेत्य समं ताभ्यो, दमितारिर्यधाद् युधम् ।। १४५ ॥ रणक्षीणेषु शोप, दमितारिरमर्षणः । चिक्षेपाऽनन्तवीर्याय, चक्र माचक्रगीपणम् ॥ १४६ ॥ तेने तुम्बधातेन, पतित्योपान्तरिना । आमाऽनन्तचीयों द्वार, दमितारिशिरोऽहरत् ।। १४७ ॥ केशवोऽनन्तचीयाँऽयं, बलोऽयमपराजितः । इति हर्षात् पुष्पयपं, देवास्तदुपरि भ्यधुः ।। १४८॥ १-'फिरातो'। २ क तारिन ययी। ३ फ-कान्दियों के भीला पायमाने।