पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/६१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

जिनेन्द्रचरित्रम् । क-परिजिष्ठम् ताभ्यां सौहार्दभाक् कोषप, विद्या विद्याधरो ददौ । ताश्च पूर्वभवाराद्धा, सिद्धाः श्रद्धावसोस्तयोः ॥ १२३ ॥ वर्षरीति किरातीति, तयोश्वेट्यौ बभुक्तः । रम्भादिभ्योऽप्यरं भाव-गीतनाट्यादिमिः शुभे॥१२४ ।। तत्प्रेक्षणक्षणप्रेक्षा-व्याक्षिास्थितयोस्तयोः । एकदा प्रापदास्थानं, नारदः पारदद्युतिः ॥ १२५ ।। चेटिकानाटकालोक-रसैकाग्रतया मुनिः । म ताभ्यां सत्कृतस्तेन, तत्पुरः कुपितो ययौ ॥ १२६ ।। दायिध्याम्पवज्ञाधाः, फलं साम्प्रतमेतयोः। ध्यायन्निति स 'वैताये', दमितारिनृपं ययौ ॥ १२७ ।। सस्कृतस्तेन कुत्रापि, किञ्चिदाश्चर्यमद्भुतम् । टमित्यादराव पृष्टः, स्पष्टमाचष्ट नारदः ।। १२८ ।। नृपस्थाऽनन्तवीर्यस, 'शुभा'यां पुरि तिष्ठतः। परीति किरातीति, चेट्यौ नाट्यविचक्षणे ॥ १२९ ॥ नामिनीयमान यत् , ताभ्यां नाटकमद्भुतम् । मया व्यलोकितन्नाक-लोकेऽपीगसम्भपि ॥ १३० ।। इत्युक्त्या चां गते तत्र, स्वदूतो दमितारिणा । अहितोऽनन्तवीर्याय, चेट्यानयनहेतवे ।। १३१ ।। वैगाद् गतेन दृतेन, ने चेट्यौ याचिते ततः। धीमानमन्तवीर्योऽपि, ग्याजहारेति तं पुनः ॥ १३२ ।। चेटीभ्यामपि चेत् प्रीतो-सासु विद्याधरेश्वरः । गृहीत्वा बदिमे प्रात-र्गन्तव्य स्वपुरे त्वया ॥ १३३ ।। इत्युक्तः मीतिमान् दूतो, ययौ तद्दचश्मनि । रहस्तो हरितालाङ्की, मन्त्रयामासस्त्विति ॥ १३४ ।। दमितारिनिरीक्ष्योऽयं, गच्छावस्तन वत् खयम् । विद्याप्रभावतो भूत्वा, चेटिकारूपधारिणौ ॥ १३५ ।। १ क-'भाजोऽपि २ घ-'तवाय' । ३ विष्णु बलदेयौ । १ प-तुरिदि प.या०६४