पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/६१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५०४ चतुर्विशतिजिनेन्द्रस शिप्तचरितानि [१६ श्रीशान्ति- विपनी 'प्राणते कल्पे, तौ गीर्याणी यभूयतुः । विमाने 'सुस्थितायत', 'नन्दितावर्त्तके' तथा ।। ११० ॥ मणिचूल दिव्यधूला-भिधी तो विधुधावुभौ । विशति सागरानायुः, पालयन्तौ स्थिती सुखम् ।। १११ ।। 'जम्बूद्वीपे प्राग'विदेहे,' विजये रमणीयके । 'शुभा पायामभूत पुर्या, राजा स्तिमितसागरः ॥ ११२ ॥ वसुन्धरा-ऽनुद्धरा च, तस पल्यौ यसूचतुः । 'मन्दितावर्च'तो जीवः, स च्युतोऽमिततेजसः ॥ ११३ ॥ श्रीमद्वसुन्धरादेव्याः, कुक्षापवततार च । देव्याऽदर्शि चतु:समी, गजश्चन्द्रो वृपः सरः ।। ११४ ।। श्रुत्वा स्वमान नृपोशंसद् , देवि! भावी सुतो बलः । मुतं साऽस्त नामाऽसौ, पित्राऽकार्यऽपराजितः ॥ ११५॥ 'सुस्थित्तावः'तो जीव-श्युतः श्रीविजयस्य सः । अनुदामहादेव्याः, अक्षिदेशमशिश्रियत् ।। ११६ ।। सिंहा-अभिषेक-कुम्मा-ब्धि-सूर्या-अग्नि-मणिसञ्चयाः । सप्तैते सुसया स्थमा, देव्या दद्दशिरे तया ।। ११७ ॥ सया प्रकाशितान् स्वमान्, श्रुत्वा स्तिमितसागरः। भावी तव सुतो विष्णु-रित्याख्याति स तत्पुरः ।। ११८ ।। सामत समये सूर्नु, तेने नाम पिता ततः। अनन्तवीर्य इत्यस्य, प्राप्ती द्वापपि यौवनम् ॥ ११९ ॥ अनन्तवीर्य विन्यस्य, राज्ये स्तिमितसागरः । स्वयं खयम्मभाचार्यों-पान्ते प्रवजितोजनि ।। १२० ।। श्रामण्यं पालिन प्रान्ते, स्वान्तेनायं व्यराघयत् । स विपन्न समुत्पन्न-विमरेन्द्रोऽसुरेश्वरः ।। १२१ ।। इतश्चाऽनन्तवीर्योsपि, क्षमापतिः सापराजितः। पृथिवी पालथामास, पासवोपमविक्रमः ॥ १२२ ॥ १ स-समान सुरुषा'। २ ख-'गभूपयेत् । ३क-मामपि सवीता