पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/६८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

जिनेन्द्र चरित्रम् ] क-परिशिष्टम् १७७ 'स्थावर्जन गोपान्त, हयग्रीव निछयो। आसीत् संवरणश्रान्त-कृतान्वचरणो रणः ॥ १३८ ।। निषिध्य सैन्ययोः प्राज्य-निधनं धनं खयम् । अश्वग्रीवस्त्रिया, युयुधाते कुधा मिथः ।। १३९ ।। त्रिपृष्ठाय निष्पिष्टास्त्र-श्चक्रं भाचकमीपणम् । अश्वग्रीवोऽमुचद् वैरि-ग्रीवालपनलम्पटम् ।। १५० ॥ तुम्वेन पतितं चक्रं, त्रिपृष्ठो स्थलान्तरे । तद् भी गगनकोडे, किल मार्तण्डमण्डलम् ।। १४१ ॥ चिपृष्ठः पाणिनिष्ठेन, तेन चक्रेण हेलया । लुलाव तुरगग्रीव-ग्रीषा कदालिकाण्डवत् ।। १४२ ।। अचलः प्रथमो राम-त्रिपृष्ठः प्रथमो हरिः। इत्युद्घोप्य सुराः पुष्प-वृष्टिं बदुपरि व्यधुः ॥ १४३ ।। सर्वेऽप्युधियाः सद्य-सदाज्ञा प्रतिपेदिरे । 'भरत'क्षेत्रे याम्बाई, ताभ्यां साधितमोजसा || १४४ ॥ 'मगधे'म्बर्द्धचक्री स, आधः कोरिशिला शिलाम् । चामदीष्णोद्धृतां मूर्ति, छवं कृत्वाऽसुचत्र पुनः ॥ १४५ ॥ कृतो बताये'ज्वलम-जठी थेणिवेचर। अस्याभूचा चक्रित्वा-भिपेका 'पोतेने' पुरे ॥ १४६ ।। कमात् पुनखिपृष्ठस्य, जो श्रीबिजयायः । श्रेयांसतीर्थकस्पार्थे, सम्यक्त्वनातिरप्यभूत् ॥ १४७ ॥ गायन्तो गायनाचार्या-स्त्वयैते गायिते मयि । इत्याविष्टखिपृष्ठेन, ताल्पिको नक्कमेकदा ॥१४८ ।। प्रबुद्धस्तेषु मायरसु, शय्यापाले जगौ हरिः । नामी विराधाः सोऽप्या, कर्णयोः सुखदा इति ॥ १४९ ॥ सदाकर्ण्य क्रुधा तसं, कर्णयोस्तस्य विष्णुना । क्षेपितं त्रषु तेनाशु, सल्पपालो ममार सः ॥ १५० ।। १फ-पिधन' । २ क-निपृष्टस्मिन्या()भा चर' । २ वासुदेव । १ क-तिस्था। -पोतनपुरे। प० कॉ०५३