पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/६१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[१६ श्रीशान्ति ५०२ चतुर्विशतिजिनेन्द्रसहितचरितानि एति साऽमिततेजाः स, सिद्धविद्यो 'हिमा'ऽद्रितः । चद्विद्ययाऽशनिघोपः, पलारिष्ट गरिछमी ।। ८४ ॥ महाज्वाला महाविद्या, निर्दियाऽमिततेजसा । रुटा हठात् तमाऋटु, पर्यधाविष्ट पृष्ठतः ॥ ८५ ।। तस्या भयाद् रयान्नश्य-ननाप्य शरणं फचिन् । अपार भरत चपाई, शरणस्पृहयाविशत् ।। ८६ ।। तदैव तत्र 'सीमाद्री, मुनीन्द्रमचलं बलम् । उत्पन्न केवलज्ञानं, समाजग्मुः मुरासुराः ॥ ८७ ॥ तौ चाभिनन्दन-जगन्-नन्दनौ यहिजट्यपि । चारणधमणाश्चान्ये, समीयुस्तमुपासितम् ॥ ८८॥ तं प्रेक्ष्याऽशनिघोपोऽपि, महाज्वालामयाकुलः । मुनीन्द्रमचलं दक्ष-स्तत्क्षणं शरणं ययौ ।। ८९ ॥ शुक्राशनेरपि स्मृति-न हन्तुं ज्ञानिसंसदि । च्यावृत्तेति महाज्याला-ऽशनिघोपमपोह्य तम् ॥ १० ॥ तस्वरूप परिवाय, महाज्वालानिवेदितम् । यातावमिततेजाश्री-विजयावचलान्तिके ॥ ११ ॥ गत्वा 'चमरचञ्चान्तः, सुतारां द्रुतमानयेः। इत्युक्तस्ताभ्यां गच्छद्भ्यां, भारीचाह्वो निशाचर ।। ९२ ॥ अन्तःपुरीं गतः सर्व, सुतारायै शांस सः । सुतारां स्वयमादाया-शनिघोषजनन्यथ ॥ ९३ ॥ मारीचेन युतायाता, 'सीमा द्रावचलं मुनिम् । सुतारां साऽर्पयत् तत्र, विजया-मिततेजसोः ॥ १४ ॥ मुन्यग्रेऽशनिघोपोऽपि, रोपोज्झितमतिस्तदा । क्षमयामास साना ती, विजया-ऽमिततेजसौ ॥१५॥ अनुरागः सुतारायां, प्रभो ! मम कुतोऽभवत् । इत्युक्तोऽशनिघोपेण, शशंस प्राग्भवान् मुनिः ।। ९६ ।। १ दक्षिण । २ क-'ज्ञानरासदि। ३ क-'मुपो(ख) सम् ।