पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/६१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५०१ . 1 जिनेन्द्रचरित्रम् ] क-परिशिष्टम् 5706 अहं सम्मिन्नश्रोता मद-पुत्रो दीपशिखस्त्वयम् । तीर्थेषु निर्गतौ तीर्थ-ऋद्धिम्बानि विरन्दिपू ॥ ७१ ॥ आपतझ्यामिहावास्या-मश्रावि फरुणेति गी। हा मजीचितनाथ! श्री-विजयारिजयोअल! ।। ७२ ॥ हा तेजखिशिरोरला-ऽमिततेजासहोदर।। हा पुत्र विजयभद्र, भद्विद्रावण! द्विपाम् ।। ७३ ॥ पायध्यं प्रायश्चमति-राद् विद्याधराघमात् । इत्युच्याऽऽवामन्वयाय, खामिजामिमवेत्य ताम् ॥ ७४ ॥ निरीक्ष्याऽशनिघोपं तं, कृष्ट्वाऽसी हन्तुमुद्यतौ। यावदायां स्यात् तावत् , तारमुक्तं सुतारया ।। ७५॥ त्यक्त्वा युद्ध युवां वेगाद् , या 'ज्योतिर्यनं' वनम् । तत्र श्रीविजयस्वामी, प्रतारिण्याऽस्ति वञ्चितः ॥७६ ।। स्वप्नाणान् मोक्तुकाम त, रक्षतं रक्षत द्रुतम् । नैव जीवाम्यहं तब, मदर्थ गत्तजीविते || ७७ ॥ स्यात् तदाज्ञयाऽऽसाभ्या-मावाभ्यां त्वचिताउनल। विध्यापितोऽयं विधिवत , पयोभिरभिमत्रितैः ॥ ७८ ॥ सुतारारूपधारिण्या, प्रतारिण्या पलायितम् । श्रुत्वेत्यासीदसीमार्तिः, सुताराहरणापः ॥ ७९ ॥ विद्याधराभ्यां नीतोऽयं, 'वैताढ्यं विजयो नृपः । वृत्तं ज्ञात्वास विद्याः खा, देताथामिततेजसा ॥८॥ पुर्या 'चमरचञ्चायाँ, पुत्रपञ्चशतीवृतः । प्रहितोऽशनिघोपंत, हन्तुं सोमिततेजसा ।।८१॥ जयापाशनियोपस्य, प्रबलस हिमाचलम् । महाज्वालाभिर्धा वियां, स्वयं साधयितुं ययौ ।। ८२ ॥ इस धमरचञ्चा'यां, विजया-शनिघोषयोः। युद्धमुद्धतमारब्धं, विद्याधरचमूचरः ॥ ८३ ।। १ बा-त्यकाम २ ख-दचारस्थमित 5208