पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/६१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चतुर्विशतिजिनेन्द्रसहितचरितानि [१६ श्रीशान्ति- अभू'चमरचञ्चा'यां, पुपा 'वैताद्धय पर्वते | ख्यातोऽशनिघोप इति, नाना विद्याधरेवरा ॥१८॥-युग्मम् 'स्थनूपुर पुरस्थ- चक्रवाल'पुरेऽन्यदा । अभिनन्दन जगन्न-न्दनाग्निजदिनत्रयः ॥ ५९॥ मुनयः समासा तदन्ते ब्रतमनही । अर्ककीर्तिः सुतं राज्ये, नियोज्यामिततेजसम् ।। ६०॥ इतोऽभूत् 'पोतनपुरे, त्रिपूछः परलोकमान | तत्पुन विजयं राज्ये, न्यस्य प्रनजितोञ्चलः ॥ ६१ ॥ पैञ्यं प्रपालयन् राज्य, विजयी विजयोन्यदा। सुतारया युतो रगत, ययौ 'ज्योतिर्वन वनम् ॥ ६२ ।। तदा कपिलजीयः सो-ऽशनिघोपो दिवि वजन् । प्रेक्ष्य प्राग्जन्मसंस्कारात्, सुतारां प्रति राग्यभूत् ॥ ६३ ॥ सुवमानं मृग हम, स विचक्रे तयोः पुरः। सुताराऽर्थनपाऽत्यर्थ, दूरं तं विजयोऽन्धमात् ॥ ६४ ॥ हरिणेन हृते दूर, विजये वायुवेगिना । शरेत्याऽशनिघोपः, साक् सुतारां जहार सः ॥ ६५ ।। तेन प्रतारिणी विद्या-दिष्टाऽहं कुकटाहिना । दष्टेति पूत्करोति सा, सुतारारूपधारिणी ।। ६६ ॥ ते निशम्य मृर्ग मुक्त्वा, वयले विजयो मणिमादिकं तस्य, कुर्वतः सा व्यपधत ।। ६७॥ स मूर्छास्ते सचैतन्य-स्तथा सार्दू श्रितथिताम् । यझिमज्यालयत् ताय-देती विद्याधराजुमा ।। ६८ ॥ अभिमन्याम्भसासम्वत् , तपोरेकवितां च तरम् । साहासा पलायिष्ट, सा शिमं विप्रतारिणी ॥६९॥ 'विजयं विसिवं विद्या-घरौ साधतस्ततः । आचा पुंनी विद्याधर-पतेरमिततेजसः ॥ ७० ॥ रयात् । १क-मात्मकीर्ति । २ क-तपिशम्य' । ३ ख-विस्मितं विजय' । १ क-पची'। .