पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/६११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

जिनेन्द्रचरित्रम् ] क-परिशिष्टम् ४९९ अर्ककीर्तेनुजा त-साभव पुत्री खयम्पभा । प्राजापत्यस्त्रिपृष्ठाख्य ता 'पोवन'पुरेश्वरः ॥१५॥ आदिमो वासुदेवाना-मचलायलानुजः। जीवः श्रीवीरनाथस, परिणिन्ये स्वयम्प्रभाम् ॥ ४६ ॥-युग्मम् त्रिपुछेन प्रहृष्टेन, तदा ज्वलनजव्यसौ । चक्रे विद्याधरश्रेणि-द्वयराध्यस भाजनम् ॥ १७ ॥ अर्ककीतः प्रिया जझे, ज्योतिर्मालेति सज्ञया । श्रीपेणजीवः 'सौधर्मा'च्-च्युत्वा पुत्रस्तयोरभूत् ॥ ४८ ॥ गर्भगेत्र चिरं माता, ददर्शामिततेजसम् । अस्थाऽमिततेजा इति नाम तेने ततः पिता ॥४९॥ दत्त्वाऽर्ककीर्तये राज्य, बतभाग पह्निजव्यभूत् । चारणजिगन्नन्द नाभिनन्दनयोगिरा ॥ ५ ॥ च्युत्या 'सौधर्मतः सत्य-भामाजीधः मुताञ्जनि ! अर्ककीर्तेः सुतारेति, भगिन्यमिततेजसः ।। ५१ ॥ जीवोऽभिनन्दितायाः स, च्युस्खा 'सौधर्म'तोऽभवत् । त्रिपृष्ठ-स्वयम्पभयोः, पुत्रः श्रीविजयाहयः ।। ५२ ॥ विपृष्ठ-स्वयम्मभयो-दितीयोऽपि तद्भवः । सञ्चया विजयभद्रो, जसे श्रीविजयानुजः ।। ५३ ।। 'सौधर्म'कल्पाद स शिस्त्रि-मन्दितात्मा च्युतोऽमवन् । त्रिपृष्ठ खयम्मभयो, पुत्री ज्योति प्रभाभिधर ॥ ५ ॥ निपृष्ठस्य तनूज़ेन, विजयेन निजायजाम् । विद्याधैरेन्द्रोऽर्ककीर्तिः, सुतारां पर्यणाययत् ॥ ५५ ॥ ज्योतिःप्रभा निजा पुत्री, त्रिपृष्टोऽप्युदवाहयन् । सररूपेणार्ककीर्ति-पुत्रेणाऽमिततेजसा ॥५६ ॥ यः पुरा कपिलो नाम, सत्यभामाधनोऽभवद । नानायोनिपु सभ्रान्त्या, चिरें भवमहामने ॥ ५७ ॥ १ क-अर्कफीर्त्यनु। २ भगिनी। ३ स्वलवजटिन । ४ स-शुत.। ५ फ-धरोऽर्क०