पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/६१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चतुर्विंशति जिनेन्द्रसहितचरितानि [१६ श्रीशान्ति- तदोवींशेन कौशाम्या', वलेन श्रीमतीभवा । प्रैपि पुत्रीन्दुपेणाय, श्रीकान्ताख्या स्वयंवरा ।। ३२ ॥ एकामनन्तमत्याख्या, समायातां तया समम् । ऐक्षिपातामिन्दुपेण-बिन्दुपेणी पगाङ्गनाम् ॥ ३३ ॥ ममैवेयं भर्मवेय-मिति संचादिनी मिधः ! कुमारी देवरमणो-द्याने ती योद्धमुद्यतौ ॥ ३४ ॥ क्रुद्धावेकवधूलुब्धा-विमौ युद्धानिपेधित्तम् । प्रियाद्वयान्वितो जज्ञे, न श्रीपेणनृपः क्षमः ॥ ३५ ॥ विषण्णः श्रीपेणनृपः, पन तालपुटाविलम् । प्रियाभ्यां सममाघाय, सद्य एवं प्यपद्यत ॥ ३६ ।। सम्भाव्य सत्यभामापि, कपिलाद् भाव्यमङ्गलम् । आघायाज दैवागान-मरणं शरणं विना ॥ ३७॥ चत्वारोऽप्यभवन मृत्वा, स्फूर्जदार्जयमार्दयाः । 'जम्बूद्वीपोत्तर'कुरु-क्षेत्रेमी युग्मधैर्मिणः ॥ ३८॥ श्रीषेणा-भिनन्दितौ ता-वभूतां पुखियाधुभौ ! क्षेत्रेच शिखिनन्दिता-सत्यभामे च ते तथा ॥ ३९॥ जननी प्राग्भवेऽहं वां, भगिनी गणिका स्वियम् । इति तीर्थकरेणोक्तं, श्रुत्या विद्याधरात् तु तौ ॥ ४० ।। इन्दुपेण-बिन्दुपेणी, निवृत्तौ सम्परायतः । गुरोधर्मरुपरान-घेतो तो मुक्तिमापतुः ॥ ४१ ॥-युग्मम् प्रपात्याधुखिपल्यानि, श्रीपेणाद्या विपद्य ते । चत्वारोऽपि युगलिनः, 'सौधर्मे' जज्ञिरे सुराः ॥ ४२ ॥ अस्त्यन 'भरत'क्षेत्रे, 'वैताज्या हगिरौ पुरम् । पुरस्थित चक्रवाल-रधनपुर संजया ॥ १३ ॥ जळे ज्वलन विद्याधराधिपः। .