पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/६०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९७ जिनेन्द्रचरित्रम् ] क-परिशिष्टम् ध्यात्वेत्यूचे न सा किञ्चित् । तत्र तुच्छरतिस्त्वभूत् । कालेऽसिन् धरणिजढा, 'श्रीक्षीणस्तत्पिताऽभ्यगात् ।। १९ ।। स्वपितुः कपिलयके, पावलानादिकं स्वयम् । अशनावसरे प्रासे, मोवाचेति प्रियां पुनः ।।२०।। न वपुःपदुक्षा मेय, तत्पृथक् प्रथय प्रिये । मपितुर्भोजनस्थान, पवित्रतममुत्तमम् ॥ २१ ॥ इत्युक्तेति तयाऽतर्कि, मत्पतिनैकपत्रिका । मत्स्याऽथ भोजयामास, श्वशुरं सा सगौरवम् ॥ २२ ॥ शुपथं ब्रह्महत्यायाः, सा प्रदायाहतैकदा । भक्तिप्रसन्न प्रच्छन्नं, पप्रच्छ श्वशुरै सयम् ॥ २३ ॥ पुचोऽयं तातपादानां, गत्पतिः पूतपक्षजः । किंवा विरुद्धजा शुद्ध, चूत भूपितभूतलाः ।। २४ ।। तत्पुरम श्वशुरेणाध, यथावथमकथ्यत । पूजितः पुत्रमाच्छय, निजग्राम जगाम सः ॥ २५ ॥ सत्यभामा सभां प्राप्य, श्रीपेणनृपमभ्यधात् । । कपिलेनाकुलीनेन, न्यूढाऽहं देव देवतः ॥२६॥ तन्मां विमोचयामुमार, करिष्ये सुकृतं परम् । कार्याकार्यविदाकार्य, मोवाच कपिलं नृपः ।। २७ ।। मुश्च भद्र ! भवाद् मीता, सत्यभामां तपःकृते । कपिलः प्राह वाह-मुत्सृजामि प्रियामिमाम् ।। २८ ।। सत्यभामा तपाकामा, समामाह न मा पदि। मोक्ष्यत्येप सदा मोक्ष्ये, प्राणान् चह्वाचथाम्धुनि ।। २९ ।। राझोक्तं कपिल ! माणान् , मा म त्याचीदसाविति । कियन्त्यपि दिनान्यस्तु, सुते वाऽसाकवेश्मनि ॥ ३० ॥ अस्त्वेवं कपिलेनोक्ते-पिता पन्यो पेण सा । समस्थित विवन्वाना, नानारूपं तपस्तवः ॥ ३१ ॥ १ ख-शीणश्री.' । २ स-सारगौरवम् । इ रा-'सभामाप्य' । प. का-६३