पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/६०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४९४ चतुर्विंशति जिनेन्द्रसक्षिप्तपरितानि [१६ श्रीधर्म- समातुलिङ्ग-गदा-दीदान दक्षिणान् भुजान ।। १९ ।। घामांस्तु नकुला-भोजा-अक्षमालामालिनो दधत् । कन्दा नाम देवी तु, गौराझी मीनवाहना ।। २० ॥ उत्पला-शसंयुक्तौ, दक्षिणी दधती भुजौ। बामौ सपना-भयदौ, श्रीधर्मखामिशासने ॥ २१॥-निमिशिएकम अजायन्त चतुःपहि-सहस्राणि सुसाधनः । साध्व्यो द्वापष्टिसहस्रा-चतुर्भिः सहिताः शतैः ॥ २२ ॥ चतुर्दशपूर्वभृतः, पुनः पञ्च शतानि च । समुत्पन्नावधिज्ञाना-स्त्रिसहस्री शतानि पट् ।। २३ ॥ मनःपर्यपिणः पञ्च-चत्वारिंशच्छती पुनः । एतावन्त्येव शतानि, केवलज्ञानशालिनः ॥२४॥ तथा सप्त सहस्राणि, जातक्रियलब्धयः । वादलन्धिसमायुक्ता, "द्विसहस्पष्टशत्यपि ॥ २५ ॥ श्रावका लक्षद्वितयं, चत्वारिंशत्सहस्यापि । श्राविकास्तु चतुर्लक्षी, त्रयोदशसहस्रयुक् ।। २६ ॥ इति सर्वपरीवारः, श्रीधर्मखामिनोजनि । वर्षलक्षद्वयं सार्द्ध, नतकालाद् गतं तथा ॥ २७ ॥ ज्येष्ठस्य शुक्लपञ्चम्या, पुष्ये 'सम्मेत' पर्वते | मासं सानशनः साई, साधूनामष्टभिः शनैः ।। २८ ॥ ऊर्ध्वय एवं पूर्वाद, श्रीधर्म: सिद्धिमासदत् । कुमारत्वे वत्सराणां, साई लक्षद्वयं तथा ॥ २९ ।। पञ्च लक्षाणि राज्ये तु, सार्द्ध लक्षद्वयं यते । वर्षाणां दश लक्षाणी-त्यायुर्धर्मप्रभोरभूत् ।। ३० ॥ श्रीधर्मखामिनिर्याण-मनन्तस्वामिनिर्पतेः । व्यतिक्रान्तेषु समझे, चतुपु जलराशिपु ॥ ३१॥ क-गान' । २फा-'त सापवः' । ३ 'तया चतुर्दशापूर्वमतो गव मातानि तु' इति त्रिपशिलाफापुरपचरिने। १ क-निमहल' । ५ क-सुधर्मः।