पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/६०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

जिनेन्द्रचरित्रम् ] क-परिशिष्टम् व्युत्वा हंढरथमाप-जीयस्तस्कृक्षिमाप सः॥६॥ माघशुक्लद्वतीयायां, नक्षत्रे पुण्यनामनि । शशाङ्के कर्कराशिस्थे, सुव्रतासूत सा सुतम् ॥ ७॥ धृतदम्भोलिलक्ष्माण-'मिक्ष्याकु कुलकेतनम् । तीर्थङ्करं पञ्चदशं, शातकुम्भनिमप्रभम् ॥ ८॥-युग्मम् यन्मातुर्गर्भमेवाभूद् धर्मकर्मणि दोहदः। तेनास भानु जानि-धर्म इत्यभिधां व्यधात् ॥ ९॥ ततः क्रमात् पश्चचत्वारिंशचापोन्नतो युवा । पितुराशापरो राज-फैन्यां परिणिनाय सः ॥ १०॥ व्यतीते जन्मतः साई, वर्पलक्षद्वये प्रभुः। अङ्गीचकार भूभार-माग्रहाद् भानुभूपतेः ॥ ११ ॥ वर्षाणां पञ्च लक्षाणि, रक्षोषीं विभुतता। आरुह्य 'नागदत्ता'ख्यां, शिविको निर्गयौ पुरात् ॥ १२ ॥ माघशुक्लत्रयोदश्यां, पुप्यधिष्यमाथिते विधौ । अपराह्ने महोद्याने, 'वनकाञ्चननामनि ।। १३ ।। कृतपष्ठतपाः साई, सहस्रेण महाभुजाम् । श्रीधर्मनाथो भगवान , अत्रज्यां प्रतिपननान् ॥ १४ ॥-युग्मम् द्वितीयेऽझि प्रभुश्चक्रे, पुरे 'सौमनसा हये । धर्मसिंहपात्रासे, परमान्नेन पारणम् ॥ १५ ॥ खामी छद्मस्थितोऽन्यत्र, विहत्याबदद्वयं धुनः । 'वप्रकाञ्चन'मुद्यान-मध्यास ध्यानमाश्रयत् ॥१६॥ पौंपे शकातिथौ पुष्ये, दधिपर्णतरोतले । षष्ठेन तपसा खामी, पूर्वाद्धे प्राप केवलम् ॥ १७ ॥ स्वामिनस्त्रिचत्वारिंश-दरियाद्या गणेश्वराः। चैत्यगुमश्चत्वारिंशत्-पश्चचापशवीनतः ॥१८॥ त्रिमुखः किन्नराख्योऽभूद, यक्षा कूर्मरथोऽरुणः । १ नूपः। २ पूर्णिमायाम् ।