पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/६०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[१५ श्रीधर्म- चतुर्विशविजिनेन्द्रसद्धिचरितानि ससैच वर्पलक्षाणि, सार्धनि प्रतपालने । त्रिंशद् वर्षलक्षाण्यायु-रिल्यनन्तजितः प्रभोः ।। ३० ।-युग्मम् अनन्तस्वामिनिर्वाणं, विमलस्वामिनितेः । समतीतेषु नबसु, जलराशिवजायत ॥ ३१ ॥ यो गर्भाश्रयणे चतुर्दशशुभस्वभाभिसंसूचितो यो जन्माधिगमाचतुर्दशमहापूर्वाब्धियारङ्गमः । यज्ज्ञानकतटे चतुर्दशलस प्रमाणोऽप्यमा- लोकः किं न चतुर्दशो जिनपतिः सोऽनन्तजिस पातु वः॥३२।।' ग्ग्रन्थानं ३५ आदितो ग्रं. ५६९ इति श्रीजिनवत्तसूरिशिष्यश्रीमदमरचन्द्रमहाकविविरचिते चतुर्विशविजिनेन्द्र- सझिमचरिते पतुर्दशं श्रीमदनन्तनाथ जिनचरिस समासम् ।। १४ ॥ अथ श्रीधर्मनाथचरितम् ॥१५॥ यः शान्तोऽपि नितान्तमान्तररिपुच्छेदप्रचण्डोद्यमो निष्कामोऽपि जगत्रयीजनमनाकामप्रदायी सदा । निःसङ्गोऽप्यनुरक्तमुक्तिवनिवासंश्लेपकारी भृशम् वान्छो यच्छतु धर्मकर्मणि स वः श्रीधर्मनाथो जिनः ॥१॥ 'धातुकी सण्डद्वीपे प्राग-'विदेहे' 'भरता हये । विजये 'मंद्रिलपुरे, राजा दृढरथोजनि ॥२॥ स राज्य मुचिरं कृत्या, विरक्तो भवयासतः । जग्राह पार्थे विमल-वाहनाहगुरोर्मतम् ॥३॥ वपस्तत्वाद्भुत प्रान्ते, स ममार समाधिना । पिमाने 'पैजयन्ताख्ये, वियुधः समजायत ॥४॥ 'जम्बू'दीपेन 'भरता'-द्धेऽस्ति 'रत्नपुरै पुरम् । भानुनामा नृपस्तत्र, तत्प्रिया सुबताऽभवत् ॥ ५॥ वैशाखशुक्सप्तम्यां, पुप्य 'वैजयन्ततः। १-२ शाईला ख-भदिलपुरे। अत पर चरगं पधं लकवा शेषागां छन्दोमुटु