पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/६०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

जिनेन्द्रचरित्रम् क-परिशिष्टम् ४९५ उन्मृटा दश दिव्यरतमुकुराः किं साधुधर्मश्रिया दिक्पालैः पदपूजते दश शिरोरतानि मुक्तानि किम् ? । दीपाः किं दशदिक्तमोभिद इति भ्रान्ति दिशन्ति स ये देयासुर्दश सम्पदं पदनखाः श्रीधर्मनाथस्य वः ॥ ३२॥' ग्रन्थाग्रं० ।। ३५॥ इति श्रीमजिनदत्चसूरिशिष्यश्रीमदमरचन्द्रसूरिविरचिते पतुर्विशविजिनेन्द्र- सद्धिप्तचरिते पनदर्श श्रीमद्धर्मनाथ जिनचरितं समाप्तम् ॥ १५ ॥ अथ श्रीशान्तिनाथचरित्रम् ॥ १६ ॥ मौलौ कल्पमहीरुहोऽपि दधतो यत्पादुकापल्लवां- स्ते चिन्तामणयोगप यत्पदनखच्छायां भजन्तोऽनिशम् । उद्भूताङ्गुतदानशक्तिविभवाः स्पर्धामसेच्या ध्रुवं जाताः शान्तिजिनः स पातु भविनः प्रौढप्रभावो विभुः ॥ १ ॥ श्रीपेणक्षितिपो १ युग्मी २, सुर: 'सौधर्म कल्पगा। 'वैवाये भूभृदमित-तेजाः ४ 'शाणतजा सुरः ५॥१॥ अपराजितो "विदेहे', सीरी ६ स्वर्गतिरस्युते' ७ । चक्री वायुधो ८ पन-गते अवेयके सुरः ९ ॥ २ ॥ राजा मेघरको नाम १०, देवः 'सर्वार्थसिद्धिगः ११॥ तीर्थेशो १२ बादशेत्युक्ताः, शान्तितीर्थकतो भवाः ।। ३ ।। 'जम्बूद्वीपेन 'भरता'-ईऽस्ति रतपुर' पुरम् । तत्र क्षोणीश्वरो जज्ञे, श्रीपेण इति सञ्जया ॥४॥ अभिनन्दितया पल्या शिखिमन्दितयापि सः। उभाम्प शुशुभे प्रीति-रतिभ्यामिव मन्मथः ॥ ५॥ खमेऽङ्कगतसूर्येन्दु-दर्शनादभिनन्दिता । इन्दुपेण-बिन्दुपेणी, अस्ते स सुवायुभौ ॥६॥ १-२ शाल०१३ स-मृतनेवा। मत पर ३७२ तमपर्यन्ताना इन्दो अनुष्ठ'।