पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/६०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

जिनेन्द्रचरित्रम् ] फ-परिशिष्टम् ४८९ इति सर्वपरीवारो, विमलस्वामिनोऽभवत् । गतानि वर्पलक्षाणि, तथा पञ्चदश बवात् ॥ २७ ॥ आषाढकृष्णसप्तम्यां, रेवी शशिनि श्रिते। पद्भिः सहस्रः साधूनां समं 'सम्मेत पर्वते ॥ २८॥ विहिवानरानो मास-भूपर्पस्या पूर्ववासरे। स श्रीमान् विमलखामी, अपेदे पदमव्ययम् ।। २९ ॥-विशेषकम, कौमारेऽब्दलक्षाः पञ्च-दश त्रिंशन प्रजायने । व्रते पञ्चदशेल्यायुः, प्रभोः पश्यदलक्ष्यभूत् ।। ३०॥ बिमलखामिनिर्वाणं, वासुपूज्यस्य निवृतेः । सागरेपु ध्यतीतेपु, त्रिंशत्सयेबजायत ॥ ३१ ॥ मृत्यगनाविरहिणो हदि यत्पदा के नाम कामभवतापहरं निधाय । नासादयन्ति तत एव नियोगपार पारं भवस्य भवनां विमला अंदचाम् ॥ ३२ ॥ ग्रं० ॥३५॥ इति श्रीजिनदत्तसूरिशिप्यश्रीमदमरचन्द्रमहाफविविरचिते चतुर्विशति- जिनेन्द्र सद्वितचरिते योदशं श्रीमतिमलनाथ जिनपरितं समयतम् ॥ --- अथ श्रीअनन्तस्वामिचरितम् ॥ १४ ॥ यसाहिहस्त्राशियुगैर्मुखेन्दु-नाभीशिरोभिर्नवधा धुतानि । इतीव पनानि नवत्वमेत्य, सेवा वितेनुः स जयत्यनन्तः ॥१॥ 'धातुकी'खण्डद्वीपे प्राग-'विदेद्दे' विजये पूनः । 'ऐरायते "रिष्टा पुर्या, नृपः पभरथोऽभवत् ॥२॥ चित्तरक्षगुरोः सोऽन्ते, वतं प्राध्याकरोत् तपः। मृत्वा देवः 'प्राणतें'ऽभूत् , 'पुप्पोत्तर विमानगः ॥३॥ १फ-' दाम् । २ वसन्त । ३ उपजाति । य-रिष्टपूर्या' । प्रान्तसं प, पिाय सपा छन्दोमुटुप. ६ क-चित्ररथः । ५ जत.पर पका०६९