पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/६००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

1 ४८८ चतुर्विशति जिनेन्द्रसहितचरितानि [१३ श्रीविमल- भितोत्तराभद्रपदे, 'सहस्राम्रवर्ण चितः ॥ १३ ॥ कृतपष्ठतपास्तष, सहस्रेण नृपैः सह । अपरेऽहनि जवाह, प्रवज्यां विमलप्रभुः ॥ १४ ॥ पुरे 'धान्यकरा भिख्ये, जयक्षोणीशवेश्मनि । द्वितीयेऽदि विभुश्चक्रे, परमानेन पारणम् ॥ १५ ॥ छअस्थोऽन्यत्र मासा द्वौ, विहृत्य विमलप्रभुः । 'सहस्रामवणे भूयः, प्राप्य प्रतिमया स्थितः ॥ १६ ॥ जम्बूतरुतले पौप-शुक्लपष्टयां प्रगे विधौ । श्रितोत्तराभद्रपदे, पष्ठेन प्राप केरलम् ।। १७ ।।-युग्मम पभूवः सप्तपञ्चाशन-मन्दराद्या गणेश्वराः । चैत्यद्भुश्च चिंशत्यग्र-सप्तचापशतः प्रभोः ॥१८॥ धभूव पण्मुखो यक्षः, शिखियानो चलक्षरुक् । दक्षिणैः फलचकेषु-सङ्गपाशाक्षत्रिभिः ॥ १९ ॥ वामः स नकुल-चक्र-कोदण्ड-फलका उड्यशैः । अमीदेन च दोर्दण्डैः, श्रीमद्विमलशासने ॥ २० ॥ देवी विदिताख्याञ्जस्था, स्वोभा यती भुजौ । दक्षिणी पाण-पायाकी, धनु-नांगधरी परी ॥ २१ ॥-निभिर्विशेषकम् अएपटिसहस्राणि, समजायन्त साधयः । आर्थिका लक्षमेकं तु, शतैः संघुतमष्टभिः ॥ २२॥ चतुर्दशपूर्वभृतः, शतान्येकादशैव तु ! अष्टचत्वारिंशच्छता-स्यत्र धितानिनः पुनः ॥ २३ ।। मनापर्ययिणाः पञ्च-सहस्री पञ्चशत्यपि । उत्पलकेवलज्ञाना-स्त्वेतावत्यैव सत्यया ॥ २४ ॥ पुनर्नव सहस्राणि, जातवैक्रिपलब्धयः । निसहती द्विशती च, वादलब्धिसमन्निता ।। २५ ।। श्रावका लक्षद्वित्त, सहसैरष्टभिर्पतम् । चतुर्लक्षी चतुर्विंशव, सहस्री श्राविकाः पुनः ॥ २६ ॥ १क-पाशा