पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/५९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

जिनेन्द्रचरिनम् । क-परिशिष्टम् दुष्कर्मदुमसण्डखण्डनकलादुर्दान्तदन्तानल स श्रीमान् विमलप्रभुभवतु वो निश्रेयसश्रेयसे ॥१॥ 'धातुकी'सण्डद्वीपे प्राग्-'विदेहे' 'भरता'हये । विजयेऽस्ति जितस्वर्ग-पुरी नामा 'महापुरी ॥२॥ पझसेनो नृपस्तन, प्रजाविरमपालयत् । सर्पगुप्तगुरोरन्ते, वैराग्यादग्रहीद् व्रतम् ॥ ३ ॥ तीनं कृत्वा तं मृत्वा, 'सहसारे सुरोऽभवन् । 'जम्बूद्वीपेन 'भरते,' 'काम्पिल्यं विद्यते पुरम् ॥ ४॥ कृतवर्मा नृपस्तत्रा-जनि श्यामेति तत्प्रिया। इतश्युतः 'सहस्रारा', पद्मसेमनरेशितुः॥५॥ स जीवो मासि वैशाखे, शुलायां द्वादशीतिथौ । श्रितोत्तराभाद्रपदे, विधौ तस्कुक्षिमाश्रयत् ।। ६ ।।-युग्मम माघमासेऽथ शुलामांतीय सुधाकरे । श्रितोत्तरभद्रपदे, श्यामा सुतमस्त सा ॥७॥ त्रयोदशतीर्थकर-'मिक्ष्वाकु कुलमण्डनम् । उत्तसकनकप्रायच-छार्य शूकरलाञ्छनम् ॥ ८ ॥-युगम् यचो गर्भाश्रिते तसिन् , जननी विमलाञ्जनि । ते नाना विमल इति, जनकोजनयत् ततः ।। ९ ।। पपिचापोन्नतो नव्य-यौवनो नृपकन्यकाः । उपायंस्त विरक्तोऽपि, प्रभुः पिनोर्महाग्रहात् ॥ १० ॥ गतेषु पञ्चदशसु, वर्षलक्षेषु जन्मतः । अनीहोऽप्यवनीपत्वे, प्रभुः पिनाऽभ्यपिच्यत ॥ ११ ॥ राज्यं श्रीविमलत्रिंशद्, वर्पलक्षाण्यपालयत् । दीक्षायै 'देवदत्ता ख्या-मारूढ शिविका ततः ॥ १२ ॥ स्वामी मापस शुष्टायां, चतुर्थी सितरोचिपि । १ शाईल० । २ अत पर २०तमपयन्ताचा पाना' छ पो धनुष्टुप'। ३ स-'फत फर्मा' । १ फ-शाखशलायाम् । ५ क-'शुपया। ६ क-बापोलाजस्थापनो'1