पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/५९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

! २४८६ चतुर्विशति जिनेन्द्रसशिमचरितानि [१३ श्रीविर उत्पन्नावधयः पञ्च, सहस्राणि चतुःपती ॥ २१ ॥ पट् सहस्राण्येकशत, मनापर्ययसंयुताः । पडेव तु सहस्राणि, केवलज्ञानशालिनः ॥ २२ ॥ पुनर्दश सहस्राणि, लब्धयक्रियलब्धयः । बादलब्धिमन्तश्चतु:-सहस्री सप्तशत्यपि ॥ २३ ॥ लक्षद्वयं पश्चदशा, सहस्राः श्रावक्रास्तथा । चतुर्लक्षी सपत्रिंशत्-सहस्रीः श्राविकाः पुनः ॥ २४ ॥ दीक्षातचतुःपञ्चाशद्वपलक्षेवितेवथ । 'चम्पा'यां साधुपदात्या, साई मासमुपोपितः ॥ २५॥ वासुपूज्यः शुचौ शुल-चतुर्दश्यो सिनद्युतौ । श्रितोत्तरभाद्रपदे, प्रातरूः शिनं ययौ ।। २६ ।।-युग्मम् कौमारेऽष्टादश चतु:-पश्चाशन व्रते ययुः । वर्षलक्षा द्वासप्तति सुपूज्यायरित्यभूत् ।। २७ ।। श्रीवामुपूज्यनिर्याण, श्रेयांसप्रभुनिभृतेः । सागरेषु चतुःपश्चा-शति यातेप्यजायत ।। २८॥ मौली पाटलपुष्पदामघटना सीमन्तसीमान्तरे सिन्दूरप्रकरः कपोलफलके काश्मीरपत्राचली। कणे पङ्कजकर्णिकाजनि नववर्धामवामभुया शोणा यस्य बनुश्रुतिः स जयति श्रीवासुपूज्यो जिनः ॥२९॥ ग्रन्थाग्रं ॥३३॥ इति श्रीजिनदत्तसूरिशिष्यश्रीमदमरचन्द्रमहाकविविरचिते चतुर्विशति- जिनेन्द्रसशिप्तचरिते द्वादशश्रीमद्वासुपूज्यजिनचरित्र समातम् ॥ १२ ॥ अथ श्रीविमलखामिचरित्रम् ॥ १३ ॥ पुण्यापुण्यलिपी ललाटभुवि यत्पादाग्रजायन्नस- ज्योतिर्जालजलोर्मयः प्रणमत्ता प्रक्षालयन्ति क्षणात् । १ आषाढ़े। २ स-श्रीश्नेयांसस्य निर्धतेः' । ३ शार्दछ ।