पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/५९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८५ जिनेन्द्रचरित्रम् ] क-परिशिषम् सुतस तस्य मामाथ, पसुपूज्येन निर्ममे । यथाविधि यथाई च, वासुपूज्य इति श्रुतम् ॥ ९ ॥ युवा सप्ततिचापोचो, राजकन्यां विवाहितः। प्रभुः पिनार्पितं राज्य, भवोद्विमोऽग्रहीन तु ॥१०॥ अष्टादशखतीतेपु, वर्पलक्षेषु जन्मतः । 'पृथिवीं शिविका रुढो, नगर्या निर्गतो विभुः ॥ ११ ॥ जग्राह तमुद्याने, 'विहारगृह'नामनि । फाल्गुनस्यामावास्या-यामिन्दी शतभिपकाश्रिते ।। अपराहे चतुर्थेन, राज्ञां पशि शुतैः समम् ॥ १२ ॥ पहपदी 'महापुरे पुरे खामी, सुनन्दनृपमन्दिरे । पारणं परमान्नेन, द्वितीये दिवसे व्यधात् ॥ १३॥ छमस्थो मासमन्यत्र, विहृत्य पुनरेत्य च । 'विहारगृह' सुधानं, पाटलाद्रोरधः सितः ॥१४॥ मावे शुक्कद्वितीयाया-मिन्दौ शतभिषगजुपि । पूर्वाद केरलज्ञानं, चतुर्थेनाभज प्रभुः ॥ १५ ॥ पट्पष्टिः सूक्ष्मप्रमुखाः, प्रभोर्गणभृतोऽभवन् । चैत्रछः सचत्वारिंशद्-धनुरष्ठशतोन्नतः ॥ १६ ।। योजनि कुमाराख्यः, श्यामाङ्गो हंसवाहनः । दयानो दक्षिणी हस्तौ, मातलिङ्ग-शरान्वितौ ॥ १७ ॥ वामी नकुल-बापाटी, श्रीवासुपूज्यशासने | देयी चण्डाऽऽलया श्याम-धामदेहाऽश्ववाहना ॥ १८ ॥ विभ्राणा धरद शक्ति-धारिणं दक्षिणी भुजी। पुप्पेण गदया युक्ती, दधाना दक्षिणतरौ ॥ १९ ॥-विशेषकर वासुपूज्यपरीवारे, समभूवन सुसाधनः । द्वासप्ततिः सहस्राणि, लक्षमेक तथाऽऽर्यिकाः ॥२०॥ चतुर्दशपूर्वभृतः, सहस्रं द्विशतान्वितम् । १ क-सुमन्द