पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/५९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चतुर्विंशतिजिनेन्द्रसजिप्तचरितरनि [१२ श्रीवासुपूज्य- शैवालकलबच्छवि ब्रजति यज्ञानार्णवे सोमपि स श्रीश्रेयांसजिनेश्वरो जनयतु श्रेयांसि भूयांसि का ॥ ३३ ॥ प्रन्यानं ।। ३७॥ वि श्रीजिनदत्तरिशिष्यश्रीगदमरचन्द्रमहाफविविरचिते चतुर्विशति- जिनेन्द्रसहिमचरिते एफादर्श श्रीमच्छेयांसजिमपरिवं समाप्तम् ॥११॥ अथ श्रीवासुप्पज्यचरितम् ॥ १२ ॥ ब्रह्मद्रोरात्मनः किं कुसुमसमुदयः किं धुतारातिकर्मा धर्मक्ष्मापरतापः किमुरुतरभवारण्यदाही दयामिः । कि भूसुविभूषाऽरुणमणिमुकुटः किं घरज्ञानलक्ष्मी- भाले कालेयपको जयति नवजपाभासुरो वासुपूज्यः॥१॥ माच्य विदेहे' 'पुष्कर-वर द्वीपार्द्धमण्डने । विजये 'पुष्कलावत्यां', पूरास्ते 'रत्नसञ्चया' ॥२॥ तत्र पद्मोत्तरः पृथ्वी-पतिः पृथ्वीमपालयत् । स मेजे बजनाभषि-पाधै मीतो मवाद् अचम् ॥ ३॥ कृत्वाऽद्भुतं तपो मृत्वा, गीर्वाणः 'ग्राणते जनि । 'जम्बूद्वीपेच 'भरते. 'चम्पा'ऽस्ति प्रपरा पुरी ।। ४ ।। घसुपूँज्यो भूपस्तस्या-मासीत् तस्य प्रिया जया । ज्येष्ठे नयम्या कृष्णाया-मिन्दी शैतभिपश्रिते ॥ ५॥ .. इतः पझोत्तरक्ष्माप--जीवः 'प्राणत'कल्पतः । परिच्युतो जयादेच्या, कुक्षाववततार सः ॥६-युग्मम् , फाल्गुनस्य कृष्णपतु-र्दश्यां शतभिषज्यध ! गुम्भराशिचरे चन्द्रे, सत्ते स तनयं जया ॥७॥ पद्मरागमणिप्राय-छायं महिपलाञ्छनम् । 'इक्ष्याकुलकोटीरं, द्वादशं तीर्थनायकम् ॥ ८॥-युग्मम् १ पादल। ३ अतः परमान्तिम पर्य विद्याय समग्राप छन्दो- "नएए। क-'पूज्योऽभवत् तस्थामभूत् तस्य । ५ शततारकास्य नक्षत्रं गते) re २ स्रग्धरा