पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/५९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

। जिनेन्द्रररित्रम]. क-परिशिष्टम् वरदं मुदरमाय, विश्राणा दक्षिणी करौ । कलशेनाकुशेनापि, प्रशखौ दक्षियोतरौ ॥ २१॥-विशेषकम् सहस्राश्चतुरशीतिः, समजायन्त साधनः । आर्यिका लक्षमेकं तु, सहस्रत्रितधाधिकम् ।। २२ ॥ चतुर्दश पूर्वभृतः, सहस्रं त्रिशतीयुतम् । षट्सहस्यवधिमन्तो, मनापर्ययिणस्तथा ॥ २३ ॥ केवलज्ञानयुक्ताः पद-सहनी पश्चशत्यपि । एकादश सहस्राणि, जातवैक्रियलब्धयः ।। २४॥ सहस्राणि पुनः पञ्च, बादलब्धिसमन्विताः । सैकोनाशीतिसहसे, द्वे लक्षे बायकाः पुनः ॥ २५ ॥ लक्षाशवतोऽष्टचत्वारिंशत्सहस्रसंयुताः। श्राविका इत्ययं सर्वः, परिवारः प्रभोरभूत् ॥ २६ ॥ गतायो चर्यलक्षक-विंशती प्रैततो विभुः। नमाकृष्णतीयायां, धनिष्ठाधिसभ्यो विधौ ॥ २७ ॥ सार्द्ध साधुसहस्रेणी-धंस्था 'सम्मेत पर्वते । प्रातः सानशनो मास, श्रेयांसा सिद्धिमासदत् ॥ २८ 11-युग्यम् श्रीश्रेयांसख कौमारे, पर्पलकविंशतिः। वर्षाणां द्विचत्वारिंश-वक्षाणि शोणिरक्षणे ॥ २९ ॥ एकविंशतिलक्षाणि, वर्षाणां व्रतपालने । इत्यायचतुरशीति-वर्पलक्षाण्यभूव प्रभोः ॥ ३० ॥-युग्मम् सागराणां कोटिरेका, सा सागरशतोनिता । वर्षाणां च पड लक्षाणि, पइविंशतिसहरुपपि ॥ ३१ ॥ एतावत्यन्तरे जाते, शीतलस्वामिमोक्षतः। श्रीश्रेयांसमोरासीन-निःश्रेयससमाश्रयः ।। ३२ !! केपो मेरु'गिरिगुरुर्न हि भुवथके स नामीयते सोऽभ्यम्भोजनि चार्सिनारिणि तदप्यब्दावनः खन्दवत् । १ क-'तया । २ चा-परि० 1 ३ क-'तु ततो'। ४ क-पाते।