पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/५९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४८२ पतुशिविजिनेन्द्रसशिप्तचरिवानि [११ श्रीभेयांस- 'इक्ष्वाकु'कुलकासार-सरोज खङ्गिलाञ्छनम् । एकादशं तीर्थकर, विष्णुः सूते स सा सुतम् ।। ८॥-युग्मम् यतो जगत्पतिर्जातः, सोऽयं श्रेयसि धासरे । श्रेयांस इति नामास्य, जनकोजनयत् ततः ॥९॥ मादशीतिकोदण्ड-कापोऽभिनयावनः । पितुराजापरो राज-फैन्यां पर्यणयत् प्रभुः ॥१०॥ जन्मवो चर्पलक्षेप, व्यतीतेप्वेकविंशता । जनकेन निजे राज्ये, न्ययोज्यत जगत्पतिः ॥ ११ ॥ स राज्य द्विचत्वारिंशद्, वर्षलक्षाण्यपालयत् । ततो विरक्तो 'विमल-प्रमा'ऽऽख्या शित्रिका श्रितः ॥ १२ ॥ तपस्यस त्रयोदश्मा, श्यामायां श्रुतिगे विधौ । नगरान्निरगानाथो, घृता सर्वसुरेश्वरैः ॥ १३ ॥ राज्ञां सह सहस्त्रेण, 'सहस्रामवणे' बने । कृतपठोऽनही दीक्षा, श्रेयांसः पूर्वपासरे ॥ १४ ॥ 'सिद्धार्थनगरे नन्द-मेदिनीश्वरमन्दिरे । पारण परमानेन, द्वितीयेऽह्नि विभुयधात् ॥ १५ ।। वयं पिहृत्योची, छप्रस्थो भगवान् पुनः । 'सहस्राम्रो' शोक-मूले प्रतिमया स्थितः ॥ १६ ॥ माघे कृष्णपश्चदश्या, अयणाश्रयणे विधौ । पूह केवलज्ञानं, कृतपठोऽभजन प्रभुः ॥ १७ ॥ गोसुताद्याः परसप्ततिः, प्रभोर्गणभृतोऽभवन् । चैत्यवृक्षः पृष्ट्यधिक-वासशतोमतः ॥ १८ ॥ ईश्वराख्योऽभवद् यक्ष-यक्षो गौरो धृपाश्रयः । मातलिङ्ग-गदायुक्तौ, बिभ्राणो दक्षिणी करौं ॥१९॥ वामी तु सनथुला-उध-सूत्री श्रेयांसशासने । देवी च मानवी गौरवारीरा सिंहवाहना !! २० ॥ १- कन्या।। २ फाल्गुगस्य । ३ अरणनक्षत्रं गते चन्द्रे। ४ क-भिवा । ५ पोशुभायाः' इति विपटियालाफा०। ६ श्या:-धनुः । ७ फ-हंसपाहमा ।