पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/५९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

जिनेन्द्रचरित्रम् ] क-परिशिष्टम् ४८१ श्रीशीतलस निर्माण, सुविधिखामिनितेः । नवस्तासीदतीतासु, सागरोपमकोटियु ॥ ३०॥ तपःनतानैर्विजितोऽनलो वा, ज्ञानप्रकाशैरहिमद्युतिर्यो । भामण्डलस च्छलतो यभार, यस्थानुनि श्रय शीतलं तम् ॥ ३१ ॥ अन्धाय ।। ३४॥ इति श्रीजिनदत्तरिशिध्यक्षीमदमरचन्द्रसूरिमहाकविविरचिते चतुर्विशनि जिनेन्द्र- सहितपरिने दशमं श्रीमच्छीतमनायजिन परित समाप्तम् ॥ १०॥ श्रीश्रेयांसचरित्रम् ॥११॥ श्रीश्रेयांसः श्रियं स प्रभुश्यतु सुरक्षितपुष्पप्रसमाद भृङ्गा रेजुर्मदने किमु कलितमदोत्कर्षभूरोमहा। कि बोधद्धर्मचक्रामाणिदिततमःराण्डसण्डानि किंवा स्वामिग्नेक्षाग्रहष्यनिभुवनजनताविच्युताः क्लेशलेशाः ॥१॥ प्राच्ये 'विदेह 'पुष्कर परद्रीणभूषणे । 'कच्छा ह निजये नाना, 'क्षमा ऽस्ति नगरी वरा ॥२॥ तस्यां नलिनगुल्माख्यो, राजा राज्यमपालयत् । मिरतो वन्नदत्तर्पि-दामादत्त स मतम् ॥ ३॥ स तपो दुस्वपं तसा, मृत्वा 'शुक्रे' मुरोऽभवत् । 'जम्बूद्वीपेऽत्र 'भरते-नास्ति 'सिंहपुर पुरम् ॥ ४॥ वन विष्णुरभू भूप-रतस विष्णुरिति प्रिया । पंख्या ज्येष्ठस्य कृष्णायां, शशिनि श्रवणं श्रिते ॥ ५॥ जीवो नलिनगुल्मस्य, पृथ्वीशस्य परिच्युतः । 'शुक्न करपाद् विष्णुदेण्याः, कुशागयततार सः ॥ ६ ॥ फाल्गुने श्यामहादश्यां धिष्ण्ये श्रयणनामनि । इन्दौ मकरराशिस्थ, शावकुम्भनिभमभम् ॥ ७ ॥ १ उपजाति २क-नयोत्कर्ष २ क-युतशलेगा। ५ ख-क्षेमा मारा। ६ लत पर प्रान्तिन प विहाय समस्रामा इन्दोऽनुष्टुप् । ७ स-ज्येष्ठ स पश्चर्य कृम्माया श्रवण शशिनि भिने। ८ रा-'निभं प्रमुम् । राघरा. । ६०-६१