पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/५९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४८० पतुर्विंशतिमिनेन्द्रसशिप्तचरितानि [१० श्रीशीतल यक्षस्तीर्थे प्रभोनम-नामा व्यक्षचतुर्मुसः । श्वेता पद्मासनो चिन-चतुरो दक्षिणान् भुजान् ॥ १७॥ मातुलिङ्ग-मुगरियो, सपाशा-ऽभयदायिनी । वामांस्तु नकुल-गदा-कुशा-ऽक्षसूत्रधारिणः ॥ १८ ॥ दक्षिणी बरद पाश-शोभित विनती मुजी । वामा फला-ऽङ्कुशधरौ, सद्दामाऽजासनाऽजनि ॥ १९ ॥ अशोकाख्या श्रीशीतल-तीर्थे शासनदेवता । प्रभोर्विरितः पृथव्यां, परिवारस्त्वभूदिति ॥ २० ॥ वतिनो लक्ष वतिन्यो, लक्षं तु पद्भिरन्वितम् । चतुर्दशपूर्वमृतः, सहस्रं सचतु शतम् !॥ २१ ॥ अबधिज्ञानिनः सप्त, सहस्राणि शतद्वयम् । मनापर्यायिणः सप्त, सहस्त्राः सप्तशत्यपि ॥२२॥ उत्पन्न केवलज्ञानाः, शतानि सप्ततिः पुनः। सद्वैशियलब्धयोऽपि, सहस्रा द्वादशाभवन् ।॥ २३ ॥ जातबादलब्धपश्चा-यूपश्चाशत् शतानि तु । आवकाः सनवाशीति-सहसं लक्षयुग्मकम् ।। २४ ।। श्राविकाचतुर्लक्षी सा-टपञ्चाशत्सहस्रिका । ज्ञानात् पूर्वसहस्रेषु, गतेषु पञ्चविंशती ॥ २५ ॥ मासत्रितपहीनेष, प्रभुः 'सम्मेत पर्वते । ऊर्ध्वः सानशनो मास, सहस्रेण सहर्षिभिः ॥२६ ।। चैशाखे मासि कृष्णायां द्वितीयायां सुधाकरे । पूर्वापाढाश्रिते प्राप, पूर्वाह्न शीतलः शिवम् ॥ २७ ॥ कुमारत्वे मताः पूर्व-सहस्रार पञ्चविंशतिः। पश्चाशत् पूर्वसहस्रा, राज्यस्य परिपालने ॥२८॥ पञ्चविंशतिसहस्रा, पूर्वाणां प्रतपालने । सर्यायुरिति पूर्वाणां, लक्षं श्रीशीतलप्रभोः ॥ २९ ॥ १ ख-चतुर्भुज । २ फा-'दक्षिण। }