पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/५९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[१० श्रीशीवल- ४७८ चतुर्विशतिजिनेन्द्रसप्तिपरितानि समं धनिसहस्रण, पूर्वा सुविधिप्रभुः । नभस्ये शुक्लनवम्या, मूलःऽगात् परं पदम् ॥ २६ ॥-युग्मम् पूर्वलक्षाई कौमार्ये, पूर्वलक्षार्द्धमेव हि । अष्टाविंशत्यङ्गयुक्त, राज्यभोगे ययौ पुनः ॥ २७ ॥ पूर्वलक्ष्मष्टाविंश- त्याहीनं पुनर्मते । इत्यासीत् पूर्वलक्षे द्वे, सर्वायुः मुविधिप्रभोः ॥ २८ ॥ सुविधिस्वामिनिर्वाणं, श्रीचन्द्रमनिर्धतेः। सागरोपमकोटीना, गतायां नयनावभूत् ।। २९ ।। याते पत्र नवाहाविरुदयं नायाति तत्वानि यो ध्याचख्यौ नव यस वार नबसुधाकुण्डत्रपाकारिणी। नित्यं यस्पदपद्मयुग्मपुरतः पमानि देवा नव ख्यातेनुर्नवमो जिनः स जयति श्रीपुष्पदन्तः प्रभुः ॥ ३० ॥ अन्यानं ।। ३३॥ इति श्रीजिनदत्तसूरिविष्यश्चीमदमरचन्द्रमहाकविविरचिते चतुर्विशतिजिनेन्द्र- सक्षिप्तचरिते नवमं मुविधिजिनपरित समाप्तम् ॥९॥ श्रीशीतलचरित्रम् ॥१०॥ सम्यग्ज्ञानचरित्रदानसमुभूतं यशः किं त्रिधा त्रैलोक्य पवितुं महः समुदितं किं वरन्धात् विधा । दातुं वा भुवनत्रयाय सुकृतं सजीकृतं किं विधे- त्युषं बोऽवतु शीतलस शिरसि श्वेतातपत्रत्रयम् ॥१॥ 'पुष्करपर द्वीपार्दै, प्रा विदेहै कमण्डने । 'वत्सनानि विजयेऽस्ति, 'मुसीमा सञ्जया पूरी ।। २ ॥ तस्यां पद्मोत्तरो राजा, समये सोऽप्रही बसम् । अस्ताघर्गुरोः पार्थेऽसी, मृत्वाऽभूत् 'प्राणते सुरः ॥ ३ ॥ १-२ शाईल० । ३ अनयं पर्य श्यक्या शेषार्ग छन्दो युए। ४ क ५ ख-मृत्पाती।