पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/५८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

जिनेन्द्र चरित्रम् ] क-परिशिष्टम् द्वितीयेहि पुरे 'चैत-पुरे पुष्पनुपौकसि । पभून परमानेन, पारणं सुविधिप्रभोः ।। १३ ॥ ततोऽन्यत्र चतुर्मासी, छायो व्यहरस् प्रमुः । 'सहस्साम्रचणे' भूयो-ऽभ्येत्य प्रतिमया स्थितः ॥ १४॥ मालूरस्य तरोमूले, पूर्वाह्ने पष्ठतत्परः । ऊर्मशुक्लत्तीयायां, मूलः प्राप केवलम् ॥ १५ ॥ चैत्यगुर्दादशधनु:-शतोचः सुविधेरभूत् । अश्वाशीतिर्गणधरा, वराहप्रमुखास्तथा ॥ १६ ॥ अजिताख्योऽभवद् यक्षा, श्वेताङ्गः कूर्मवाहनः । मातुलिङ्गा-क्षसंत्रा, विभ्राणो दक्षिणी करी ॥ १७ ॥ वामौ नकुल-कुञ्जाको, तीर्थ श्रीसुविधिप्रमोः। दक्षिणी वरदं साक्ष-सूत्रं च दधती भुजी ॥ १८ ॥ बामौ कलशा-हुशाङ्की, गौराली वृषवाहना। सुतारा सुविधेरोसीत् , तीर्थे शासनदेवता ॥ १९॥ प्रभोः सर्चपरीवारे, हे लक्षे वतिनोऽमवन् । प्रतिन्यो लक्षमेकं तु, सहस्रा विंशतिस्तथा ॥२०॥ शतानि चतुरशीति-वधिज्ञानशालिन।। चतुर्दशपूर्वभृता, सहस्रं पञ्चशत्यपि ॥ २१॥ मनापर्यरिणः सप्त, सहस्राः पञ्चशत्यपि । केवलज्ञानसंयुक्ताः, शतानि पञ्चसप्ततिः ॥ २२ ॥ त्रयोदश सहस्राणि, जातचैनियलब्धयः । पदसलमानि सहस्राणि, सजातनरदलन्धयः ।। २३ ॥ द्वेलक्षे एकोनशिव, सहस्राः श्रावकाः पुनः । श्राचिकास्तु चतुर्लक्षी, वरसप्ततिसहस्यपि ॥ २४ ॥ अष्टाविंशत्यजया होने, पूर्वलक्षे गते प्रतात् । ऊर्वस्थितः सानशनी, मासं 'सम्मेत पर्यते ॥ २५॥ १ स्व-'सालूरखा। २ क-'तत्परै'। कार्तिक । ४ वा-सूनादयो ।