पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/५८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चविशति जिनेन्द्रसद्धिप्तचरितानि [९ भीसुविधि- श्रीसुविधिचरित्रम् ॥९॥. सुविधिजिनपतिवः पातु पावालपृथ्वी- निदिवजयमहौला निर्जितो येन गर्जन् । सहजमकरचिच्छमना पादसीनि खमिय मकरकेतुः केतुमौज्झद् विजेतुः ॥१॥ 'पुष्करवर द्वीपा, प्राग विदेह विभूषणे । विजये 'पृष्कलावत्यां', पूरास्ते 'पुण्डरीकिर्णी ॥२॥ तनासीत् पद्मभूपोऽसौ, जगन्नन्द्रगुरोर्बतम् । प्राप्य ताबा तपो मृत्या, 'वैजयन्ते' सुरोजनि ॥३॥ 'जम्बूद्वीपेऽत्र 'भरते', 'काकन्दी'त्यस्ति पूर्वरा । तृपोऽभूत तत्र सुग्रीव-स्तस्य रामेति बच्चमा ॥ ४ ॥ फाल्गुने कृष्णनवम्या, सुधांशी मूलधिष्ण्यगे। 'वैजयन्ता'न् त्रयस्त्रिंशत्-सागरायुक्षये व्युतः ॥५॥ महापामृपजीवो, रामाकुक्षाववावरत् । भार्गस्य कृष्णपञ्चम्या, मूलः धनगे विधौ ॥ ६ ॥ रामाश्वत सुतं श्वेत-कान्ति मकरलाञ्छनम् । 'इक्ष्वाकु कुलकोटीर, नवमं तीर्थनायकम् ॥ ७॥ दक्षा सर्वेषु विधिप, गर्भस्थेऽप्र जनन्यभूत् । पुष्पदोहदत्तो दन्तो-दमोऽसाभूदिति प्रभोः॥८॥ सुविधिः पुष्पदन्तधे-त्यमिधाने पिता व्यवाद । जन्मतः पूर्वपश्चाशत् सहस्रेषु गतेप्वभूद ॥९॥ धनुःशतोन्नतः पित्रा, स्वामी राज्ये न्यवेश्यत । साष्टाविंशलङ्ग पूर्व-लक्षार्द्ध राज्यधार्यभूत् ॥१०॥ प्रधर्मार्गस कृष्णापा, पक्ष्यां मूले परेऽहनि । 'शूरप्रभा'ऽख्या शिविका मारूढो निरमात् पुरः॥ ११ ॥ राज्ञा सह सहस्रण, 'सहसाम्रवणे' बने । कृतपष्टतपाः स्वामी, प्रयच्या प्रतिपनवान् ॥ १२ ॥ १ मालिनी । २ मत परमारय पर्व पिहाय सर्वेपा इन्दोगुष्टुपए।