पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/५८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

-जिनेन्द्रचरित्रम् ] क-परिशिष्टम् ४५३ श्रीसुपार्श्वस्य निर्वाण, श्रीपाप्रभनिर्यते । यातेवर्णवकोटीदां, सहस्रेषु नवस्वभूत् ॥ ३० ॥ पञ्चशीर्षफणभृत्फणच्छलात्, पञ्चशाख इव केवलश्रिया । मूर्ध्नि शान्तरसपायिनः कृतो, यस सोऽवतु सुपार्श्वतीर्थकृत् ॥ ३१॥' ग्रन्थाः॥ ३४॥ इति श्री जिनदत्तसूरिशिष्यश्रीमदमरचन्द्रमहाकविविरचिते सुर्विशतिजिनेन्द्र- सङ्गितचरिते सप्तमं श्रीमत्सुपार्श्वजिनचरितं समाप्तम् ॥ ७ ॥ श्रीचन्द्रप्रभचरित्रम् ॥ ८॥ धर्मद्रोः स्मेरपुप्पस्तयक इव लसत्केवलज्ञानदुग्धा- म्भोधेः सम्पृक्त मुक्काचय इस विकसदेवश्यकीर्तरित्रौषः । सन्दोहा शारदेन्दुप्रतिमसमुदितध्यानदीसेरिनासो सौध "सिद्धेरिवेन्दूपलविमलयपुः पातु चन्द्रप्रभो पा ॥१॥ 'धातुकी'खण्डद्वीपस्थ-प्राग विदेह विभूषणे । विजये 'मङ्गलावत्यां', पूरास्ते परतसञ्चया' ॥२॥ चन पद्म इति मापो, राज्यं कृत्वा धृतनवः । युगन्धरगुरोरन्ते, चिरं तेपेद्भुतं तपः ।। ३ ।। पूर्णायु'बैंजयन्स्था खये, विमाने विबुधोऽजनि । 'जम्बू दीपेच 'मरत'-क्षेने 'चन्द्रानना' पुरी ॥४॥ महसेनो नृपस्तत्र, तत्प्रिया लक्ष्मणाऽभवत् । चैत्रस्य कृष्णपञ्चम्या-मनुराधागते विधौ ॥ ५ ॥ प्रयस्त्रिंशत्पयोराशि-प्रमाणायुःक्षये च्युतः । 'वैजयन्ता'त पद्मजीशे, लक्ष्मणाकुक्षिमाश्रयत् ॥ ६ ॥ पोपस कृष्णद्वादश्या-मनुराधां च चिकम् । १ रथोड़ता। २फ-'मुधाचय। ३ क-शकीर्तः । क-सिद्धारवेन्दोपल। यसरंधरा। ६ नगरी। ७ अतः पर २७ तमपर्यन्तानां पधानागष्प् छन्दः। ८प-स- यसाख्यविमाने। ९ण-महसेनप०। १० क-वृश्चिके ।