पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/५८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४७२ चतुर्विशति जिनेन्द्रसद्वितचरितानि [७ श्रीसुपार्थ पृथव्यां स्वमेक्षितं तावा-सर्प शीपोपरि प्रभोः। शाको विचके समय-सरपणेषु सदा विमोः ॥ १७ ॥ अभूवन् पश्चनयति-विदर्भाचा गोश्वराः । दक्षिणी पिल्य-पाशाको, धामी सनकुला-अनुशा ।। १८ ।। भुजौ दधानो मातङ्गो, यक्षो नीलो गजाश्रयः । शासने देवता शान्ता, वर्णवर्णेभवाहनः ।। १९ ।। दक्षिणी घरदं साक्ष-सूत्रं वामौ तु विनती। शूलाङ्का-उभयदौ बाहू, श्रीसुपार्श्वभोरभूत् ॥ २० ।-युग्मम् प्रमोः सर्वपरीवारे, त्रीणि लक्षाणि साध्यः । साध्या पुनचतुर्लक्षी, सहस्रस्त्रिंशताऽन्विता ॥२१॥ चतुर्दशपूर्विणो दौ, सहसौ निशदन्ति । अवधिज्ञानसंयुक्ता, सहस्राणि पुनर्नव ॥ २२ ॥ सहस्रनवकं साढ़े-करतं च मनोविदः । सहसाण्येकादया तु, केवलज्ञानशालिनः ॥ २३ ॥ सक्रियलब्धयोऽपि, संयुक्तानि याखिभिः । सहस्राणि पश्चदश, बादलब्धिघरा पुनः ॥ २४ ॥ सहस्राण्यष्ट सचतु:-शतानि धात्रका प्रभोः । द्वे लक्षे सप्तपण्वाशन , सहताः श्राविका पुनः ॥ २५ ॥ पञ्च लक्षाणि सहस्र-रथिकानि च सप्तभिः । विंशत्यया नवमासा, वर्जिते केवलाद् गते ।। २६ ।। पूर्वलक्षे 'समेता'द्रा-चू! मासमुपोषितः । फाल्गुने कृष्णसप्तम्या, मूलंधिष्ण्यगते विधौ ॥ २७ ॥ सुनिपञ्चशतीयुक्ता, सुपायों मुक्तिमातवान् । कौमारे पञ्च राज्ये स-विशत्यङ्गाश्चतुर्दश ॥२८॥ विंदायरेज्झिता सैका, दीक्षायामिति विंशतिः । लक्षाः पूर्वाणां सर्वापुः, श्रीसृपार्श्वजिनेशितुः ॥ २९ ॥ -दक्षिणं'। २-पुनः'। ३ फा-'पचलो। श्र-दिये गरे । .