पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/५८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५७१ जिनेन्द्रचरित्रम् ] क-परिशिष्टम् 'जम्बूद्वीपेत्र 'भरत'-क्षेत्रे 'वाराणसी' पुरी। तत्र प्रतिष्ठो राजाऽऽसीत् , तख पृथ्वीति वलभा ॥ ४ ॥ कृष्णाटम्यां भाद्रपद-स्थानुराधाश्रिते विधौ । अष्टाविंशतिवाायु:-क्षये 'अवेयका'च्युतः ॥ ५॥ नन्दिपणनृपजीया, पृथ्व्याः कुशावमातरन् । सा सुतं सुपुवे वर्ण-वर्ण स्वस्तिकलान्छनम् ॥ ६ ॥ ज्येष्ठस्य शुक्लद्वादश्यां, विशाखायां तुलाश्रिते। विधी सप्तमतीर्थेश-'मिश्वाकु कुलमण्डनम् ॥७॥-युग्मम् फणिन्येकफणे पञ्च-फणे नवफयोऽपि च । सुसं स्वसे प्रभौ गर्भ-स्थित माता स्वमैक्षत ॥ ८॥ असिन् गर्भस्थिते माता, सुपार्था समभूत् यतः । ततः सुपार्श्व इत्याख्या, करोति स पिता प्रभोः ॥ ९ ॥ गतेषु जन्मनः स्वामी, पूर्वलक्षेषु पञ्चसु । धनु शतद्वयोत्तुङ्गः, पित्रा राज्येऽभ्यपिच्यत ॥१०॥ चतुर्दश पूपलक्षा, विंशत्यसमन्धिताः । राज्यं पालयतो जग्मुः, श्रीसुपार्श्वजगत्पतेः ॥ ११ ॥ ज्येष्ठ शुक्लत्रयोदश्यां माया पश्चिमेऽहनि । 'मनोहरा'ऽऽख्यां शिचिका, श्रिता पष्टपरो गतः ॥ १२ ॥ 'सहानवणे' राहा, सहस्रगाभवद् यतिः । प्रभुश्चक्रे द्वितीयेऽधि, 'पाटलीखण्ड पत्तने ॥१३॥ पारणं परमानेन, महेन्द्रनृपश्मनि । छपस्यो मयमासांच, विजहारावनी विभुः ॥ १५ ॥-युग्मम् 'सहसासवपोस्येत्य, प्रभुः प्रतिमया स्थितः । फाल्गुनस्य कृष्णषट्या, विशाखा संश्रिते विषौ ।।१५।। शिरीपमूले पठेन, पूर्वाद प्राप केवलम् । चतुर्धन्वशताक-क्रोशोऽभूषैत्यपादपः ॥ १६ ॥ १ ख-भूस् । २ सागरोपमा । ३ विशालायाम् ।