पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/५८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४७४ चतुर्विशतिजिनेन्द्रसक्षिप्तचरितानि [८ भोचन्द्रप्रभ-- इन्दौ श्रितेऽसूत सुत, लक्ष्मणाऽर्हन्तमष्टमम् । 'इक्ष्वाकु वंशाब्धिचन्द्र, चन्द्राभं चन्द्रलान्छनम् ॥ ७॥-पट्पदी गर्भस्थेनाभवन्मातु-चन्द्रपानाय दोहदः । चन्द्राभवायमित्याह-दमुं चन्द्रमभं पिता ॥८॥ पूर्वलक्षद्वये साई, जन्मकालाद् गते प्रभुः । साधन्वशतोन्ड्रायः, पित्रा राज्येऽभ्यपिच्यत॥९॥ राज्ये पद पूर्वलक्षाणि, साझानि त्रिजगत्पतिः । चतुर्विंशतिपूर्वा-संयुक्तान्यत्यवाहयत् ॥ १० ॥ पौषकृष्णत्रयोदश्या-मनुराधास्थिते विधौ । 'मनोरमा'ऽऽख्यो शिविका-मारूदो निर्ययौ पुरः ॥ ११ ॥ राज्ञां सह सहलेपण, 'सहसानत्रणे' बने। अपराहेऽग्रहीद् दीक्षा, कृतषष्ठतपाः प्रभुः ॥ १२ ॥ 'पद्मखण्ड पुरे स्वामी, सोमदत्तनृपोंकसि। पारणं परमानेन, द्वितीये दिवसे व्यधात् ।। १३ ।। छनस्थोऽन्यत्र मासांत्रीन्, विहृत्यैत्य पुनः स्थितः । 'सहस्रामवणारामे, पुन्नागस्य तरोतले ॥१४॥ फाल्गुने कृष्णसप्तम्या राधास्थिते विधौ । प्रतिमास्थितः पूर्वाह्ने प्रीप पठेन केवलम् ।। १५॥ आसीदष्टादश धनु:-शतोयथैत्यपादपः । दत्तादयो गणभूतस्तथा विनवतिः प्रभोः ॥१६॥ तीर्थेऽभूद् विजयो यक्षो, नीलाङ्गो ईसचाहनः । सख दक्षिणं वाई, वह्न वामं समुद्गरम् ॥ १७ ॥ सन-मुद्रसंयुक्तो, विभ्राणा दक्षिणी करौ। बामी फलक-परशु-पालिनी हंसवाइना ॥ १८ ।। सुवर्णवर्णा भृकुटी, प्रभोः शासनदेव्यभूत् । द्वेलक्षे साधवः सार्दै, साच्यो लक्षत्रयं वथा ॥ १९ ॥ २स-'पष्टेन प्राय