पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/५८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चतुर्विशतिजिनेन्द्रसद्वितचरितागि [६ श्रीरामभ- श्रीपद्मप्रभचरित्रम् ॥६॥ क्षीणाशेपधनातेभृशमसम्भाविक्षयसाभितो- लोकालोकप्रकाशकं श्रितवतो विस्तारमस्ताधिकम् । पज्ज्ञानामृतरोचिपो न किमयं द्विःसप्तरयात्मको लोकोऽङ्कः स्थितिमातनोति स गुदे' पद्मम भोऽस्तु प्रमुः ॥ १॥ 'धातु(त)की खण्डद्वीपे प्राग्-विदेहे "विजये पुनः । 'वत्सा'हे 'सुसीमा पुर्या, राजाऽसीदपराजितः ॥१॥ पिहिताश्रुत(अव १)सूरीणा-मन्ते स व्रतमग्रहीत् । तपस्तत्वाऽथ नवमे-जनि येयके सुरः ॥२॥ 'जम्बूद्वीपेऽत्र 'भरते', 'वत्स देशेऽस्ति पूर्वरा । 'कोशम्धन धरो राजा, सुसीमा तत्त्रियाऽजनि ।। ३ ।। माघस्य पश्यां कृष्णार्या, चित्रां गाते सुधाकरे । एकत्रिंशत्सागरायु:-क्षये ग्रेवेयकाच्युतः ॥ ४ ॥ सोऽपराजितस्य जीवः, सुसीमाकृक्षिमाश्रयत् । सुसीमा समयेऽसत, पष्ठं तीर्थकर सुतम् ।। ५॥ 'इल्याकु'कुलकोटीरं, पाभ पद्मलाञ्छनम् । फार्तिक कृष्णद्वादश्यां, चित्रां कन्या 'श्रिते विधी ।। ६ ।।-युग्मम् मातुर्गर्भस्मितेऽत्राभूद, पातल्पस्य दोहदः । पमाभश्चेति चके स, पित्रा पद्मप्रभाभिधः ॥ ७ ॥ गतेषु पूर्वलक्षेपु, सार्द्धसप्तसाथ प्रभुः। सार्द्धचापद्विशत्युचः, पित्रा राज्येऽभ्वपिच्यत् ॥ ८॥ राज्ये पोशपूर्चाङ्ग-युक्ता साकविंशतिः । पूर्वलक्षा व्यतिकाम्य-ति स्म पमप्रभः प्रभुः ।।९।। कार्तिकेय कृष्णत्रयो-दश्यां चित्रागते विधी । आरुह्य 'निर्यतिकरी', शिपिकां निर्मयों पुरः ॥ १० ॥ १क 'वृत श०'। २ क- विकासकं । ३ फ-'मस्तावधि। ४ शाईल । ५क-विजय पुरी)। ६स-'भूद। ७ अतः परे चरण पचं विहाय समस्तानी छन्दोऽनुष्टुप् । ८ क-गते'। ९प-'पूर्वक ।