पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/५७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

जिनेन्द्र परित्रम् ] क-परिशिष्टम् युक्ता सहविंशत्या, त्रिलक्षी साधयोऽभवन् । व्रतिन्यः पञ्चलक्षी च, सहसस्त्रिंशताऽन्धिता ॥२१॥ चतुर्दशपूर्वभृतचतुर्विशतिशत्याऐ । एकादश सहस्त्राणि, त्ववधिज्ञानशालिनः ।। २२ ।। अयुत् संयुतं चाई-चतुःश्त्या मनोविदः । उत्पन्न केवलज्ञानाः सहस्राणि प्रयोदया ।। २३ ॥ शादिनां दश सहस्राम, सपश्चाशचतु:शती। अष्टादश सहस्राणि, चतुःश त्यान्वितानि तु ॥ २४ ॥ सबैक्रियलब्धिमन्तः, श्राद्धा लक्षयं तथा । एकाशीतिसहस्राणि, श्राविका लक्षपञ्चकम् ।। २५ ।। सहस्राधि पोडशेति, परिवारः प्रभोरभूत् । पूर्वलक्षे द्वादश्याला, विंशत्याच्या च बर्जिते ॥ २६ ॥ ज्ञानाद् गते 'समेता'द्रा-बूों मासमुषोपितः । चैत्रस्य शुक्लनवम्यां, पुनर्वसुगते विधौ ॥ २७ ॥ ययाँ मुनिसहस्त्रेया, पूर्वाने सुमतिः शिवम् । कौमारे दश राज्ये तु, द्वादशाङ्गसमन्विताः ॥ २८ ॥ एकोननिशद्' दीक्षाया, द्वादशाङ्गोज्झिताः प्रभोः। एका लक्षा चत्वारिंशन , पूर्वाणामाधुरित्यभूत् ॥ २९ ॥ सुमतिखामिनिर्याण-मभिनन्दननिर्वृतः । सागराणां नवकोटि-लक्षेषु गलितेषभूत !॥ ३० ॥ युष्मा सुमतिप्रभुः शुभमति पुरणात यस्य द्विधा- प्युष्णांशुमहसा परेण तपसा तीनेण च न्यकृतः । 'देधाभूतयपृष्टयाऽधित पुरः पृष्ठेऽपि तिष्ठन् परा सेवां निर्मलधर्मचकविलसकामण्डलच्छमना ।। ३१ ॥ अं० ।। ३४ ॥ इति श्रीजिनदत्तसूरिशिष्यधीमदमरचन्द्रमहाकषिविरचिते पतुर्विशतिजिनेन्द्र- सहिमचरिते पञ्चम मुमलिनाथजिनचरित समाप्तम् ।। ५ ॥


१ इद पवन वर्तते फा-मनौ। २-वैधीभून।