पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/५७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४६६ चतुर्विंशतिजिनेन्द्रसहितचरितानि [५ श्रीसुमति- मधास्थे मगलादेव्याः, कुक्षिदेशमभूपयत् ।। ७ ॥ वैशाखस्य सिताटम्यां, मघायां सिंहगे विधौ । मङ्गला सुपुत्र सून, कौश्चाई कनकच्छविम् ॥ ८॥ 'इक्ष्वाकु कुलकल्पद्रु, तीर्थनाधं च पञ्चमम् । गर्भस्थितेऽत्र समभूज-जनन्याः शोभना मतिः ॥९॥ स्वामिनः सुमतिरिति, नाम पित्रा ततः कृतम् । पूर्वाणां दशभिलेधे-र्युवराज्येऽभवत् प्रभुः ॥ १० ॥ एकोनत्रिंशतं पूर्वलक्षाः सवादशाशिकाः । धनुशतन्मयोत्तुङ्गो, राज्यं प्रभुरपालयत् ।। ११ ।। बैंशाख शुक्लनवम्यां, मघाधिष्ण्याश्रिते विधौ । शिविका मभयकरा'-मारुटो निर्ययौ पुरः ॥ १२ ॥ सम नृपमहसूण, 'सहस्राम्रवणे' बने । पूर्वाह नित्यभक्तेन, प्रव्रज्यामग्रहीद प्रभुः ॥ १३ ॥ दिने द्वितीये 'विजय'-पुरे पानृपौकसि । पारणं परमानेन, बभूव सुमतिप्रभोः॥ १४ ॥ छपस्थी चिजहारोबी, विमुपोणि विंशतिम् । 'सइनामवणे'ऽभ्येत्य, प्रियङ्गुक्ष्मारुहस्तले ॥ १५ ॥ चत्रस्य शुलैकादश्या, मघामे प्रतिमास्थितः । पूर्वाहे फेवलं प्राप, पठेन सुमतिप्रभुः ॥ १६ ॥-युगाम शाने, गधरा गर्नु-गिरे चमरादयः । चापपोडशशत्यम-क्रोशोधचत्यपादपः ।। १७ ॥ यक्ष सुमतितीर्थेऽभूत , तुम्बुरुन्तार्यवाहनः । वाट्नो घरदशक्ति-गृतदक्षिणदोर्युगः ॥१८॥ गदा-पाशधरनाम-करद्वन्द्वोऽन्तिकस्थितः । करी वरद-पाशाङ्को, दक्षिणौ दक्षिणेतरी ॥ १९ ॥ मातुलिझा-इशधरी, विभ्राणाम्भोरुहासना । हेमकान्तिर्महाकाली, देवी सुमतिमासने ॥ २० ॥ . २-दिति।