पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/५७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

जिनेन्द्रचरित्रम् ] फ-परिशिष्टम् ४६५ अभिनन्दननिर्वाणं, सम्भवप्रथुनितेः । कोटिलक्षेषु दशसु, सागराणां गतेष्वभृत् ।। २८ ॥ किं संसारचतुर्गतीर्दलयितु सज्ञाश्चतस्रोऽथवा- संहाँ युगपजनस्य चतुरो जेतुं कषायाम् नु वा । ख्यातुं धर्मचतुष्टयीमुंत चतुर्ध्यानानि देष्टुं सैक- व्याख्यापर्वणि यश्चतुर्वपुरभूत सोऽव्याचतुर्थों जिनः ॥ २९ ॥ ग्रन्थाग्रं ॥ ३३ ॥ इति श्रीजिनदतसूरिशिष्यश्रीमदमरचन्द्रमहाकमिविरचिते चतुर्विंशतिजिनेन्द्र- सद्धिप्तचरिते चतुर्थ श्रीमभिनन्दनजिनचरितं समाप्तम् ॥ ४॥ श्रीसुमतिनाथचरित्रम् ॥ ५॥ सन्तः सात्वा प्रति मितिमिशात् कान्वितोयोगिपूर्णे तूर्णं यस क्रमनखसरश्चक्रवाले नमन्तः । सम्पधन्ते भयदवभवत्तापसन्तापमुक्ता मुक्तेः खामी स सुमतिजिनो जायतां प्रीतये यः॥१॥ 'जम्बूद्वीपस्थप्रार-विदेह 'चरपुष्कलावती विजये । 'शङ्खपुरे नृपतिर्जय-सेनोऽसाजनि मुदर्शना दयिता ॥२॥ तयोः पुरुपसिंहाख्या, सुता सुकृतभूरभूत् । कुमारत्वेऽपि विनय-नन्दमाख्याद् गुरोरयम् ॥ ३॥ प्रवज्यां प्राप चक्रे च, तपोऽश्रुततर ततः । चिमाने 'वैजयन्ता', महार्द्धरमरोजनि ॥ ४॥-युग्मम् 'जम्बूद्वीपेध 'भरते'-ऽयोध्या चां पुरि भूपतिः । मेघ इत्यभवद् तस, मङ्गलाजनि घल्लभा ।। ५ ॥ त्रयस्त्रिंशत्पयोराशि-प्रमाणवायुपः क्षये ! जीवः पुरुपसिंहस्य, 'वैजयन्ता'क्युतोऽथ सः ॥ ६ ॥ श्रावणे मासि शुक्लामा, द्वितीयायां झुधाकरे । १ ख-'मुवा । शाईन । ६ गीति ७ अतः पर ३०रामपर्यन्तागां पथानाम छुप छन्दः । ८-'दिवाकरे। + ३क-'तु या'। ५ मन्दाकान्ता। पन्ना- ५%