पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/५७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चतुर्विशति जिनेन्द्रसनिसचरितानि [४ श्रीअभिगन्दन- मेशा वज्रनाभाद्याः, शतं पोडश च प्रमोः । चैत्यहुमः स द्विचाप-शतक्रोशद्वयोन्नतः ॥ १५ ॥ श्यामः समालिशा-क्ष-दक्षिणदोईयः । माला-डुश द्वास-दोर्युगो गजवाहनः ।। १६ ।। यक्षेश्वराख्यो यक्षोऽभूत्, तीर्थेऽभिनन्दनप्रभोः। श्यामा वरद-पाशायी, विभ्राणा दक्षिणी करी ॥१७॥ नागा-शधरी यामी, कालिका कमलासना । अभिनन्दनदेवस, तीर्थे शासनदेव्यभूत् ॥ १८ ॥-निभिर्विशेषकम् प्रभोः सर्वपरीवारे, त्रीणि लक्षाणि साधवः । साव्यनिशात्सहस्राया(ग्रा), पलक्षी सर्वपूर्षिणः ॥ १९ ॥ पुनः पञ्चदशशता-न्यवधिज्ञानधारिणः। शतान्यष्टानपतिस्तु, मनःपर्ययसंपुताः ॥ २० ॥ एकादश सहस्राणि, सार्द्धानि पटू शतानि च। चतुर्दश सहस्राणि, केवलज्ञानशालिनः ।। २१॥ एकोनविंशतिसेंह-साः सद्वैब्रियलब्धयः । एकादश सहस्राणि, बादलब्धिविराजिनः ॥२२॥ आटाशीतिसहस्राया, द्विलक्षी श्रापकास्तथा । श्राविकाः पञ्च लक्षाणि, सहस्राः संशविंशतिः ।। २३ ।। पूर्वलक्षेऽष्टादशाध्या-ऽष्टायोने केवलाद् गते । 'सम्मेत' पर्वते साधु-सदस्रेण सह प्रभुः ॥ २४ ॥ वैशासस्य शुक्लाष्टम्यां, सुधांशी पुष्यधिष्णगे। सन्ध्यायां च प्रवृत्ताया-मृध्य संस्थानसंस्थित्तः ॥ २५ ॥ मासं सानशनः सिदि, मेजियामभिनन्दनः । सार्दा द्वादश कौमार्ये, राज्ये त्रिंशत् षडुत्तरा ॥ २६ ॥-विदोपकम् सार्दा साटासा दीक्षाया-मेकाङ्गविवर्जिता । पश्चाशलक्षाः पूर्वाणां, सर्याथुरभिनन्दने ।। २७ ॥ १गाधसः। २ फा-बदाम। ३ क-एमा। ४ क-ग्रहसास्त किया। ५- पश्चसाप्ततिः । ६-दशासा'। ७ स-समेत.' ८ फ-'मुखि