पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/५७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

जिनेन्द्रचरित्रम् ] फ-परिशिष्टम् काले विमलसरीणा, पादान्त सोऽग्रहीद् अवम् । तपस्ताला विपद्याभूद्, विमाने 'विजय' सुरः ॥२॥ 'जम्बूडीयेऽत्र 'भरते, "विनीता' वियते पुरी । तस्यां संवरभूमीशः, सिद्धार्था तस्त्रियाऽभवत् ॥ ३॥ 'बैशाखे शुह्मचतुर्थ्या-ममीचि (मिजिद्?) धिष्ण्यगे विधौ । त्रयस्त्रिंशत्सागरायु:-क्षये 'विजय'त युतः ॥ ४ ॥ सिद्धार्थाकुक्षि स महा-परजीवो व्धभूपयत् । माघशुक्ल द्वितीयाया-मीचौ मकराश्रिते ॥ ५॥ शशाङ्केऽस्त सा सर्नु, स्वर्गार्भ कपिलाञ्छनम् । 'इदनाक कुलकोटीर, चतुर्ध तीर्थनायकम् ।। ६ ।।-विशेषरुम् गर्भस्थेच कुलं राज्य-मम्यनन्ददतो व्यधात् । अभिनन्दन इत्यस्य, नाम संवरभूवरः ॥७॥ सहार्द्धद्वादशपूर्व-सक्षान्ते जनपल सः । धनु:सार्द्धत्रिंशवोच्चो, युवा राज्यस्यपिच्पत ॥८॥ संबरे धृतदीक्षेऽथ, प्रभोः पालयसः प्रजाः । साढे सहाटपूर्वाङ्गा, पदानिशत् पूर्वलक्ष्यगात् ।। ९॥ माघेऽथ शुक्लद्वादश्या-मभीचिं संश्रिते विधौ । शिविका मर्थसिद्धाख्या-माढी निर्ययौ पुरः ॥ १० ॥ रानां सह सहलेगा, 'सहसाम्ररणे' बने । पश्चिमेहि कृतपष्ठः प्रभुदीक्षामुपाददे ।। ११ ।। दिवसे द्वितीये स्वामी, परमानेन पारणम् । इन्द्रदत्तावनीशेन, 'विनीता भाभकार्यन ।। १२ ॥ विहत्याटादश समा- छवस्थोऽन्यत्र स व्रतात् । पौषशुरुचर्तुदश्पा-ममीनि शशिनि "श्रिते ॥ १३ ॥ 'सहलाम्नवणारामे, प्रियालद्रुतले प्रभुः । पूर्वाके केवलं प्राप, पठन प्रतिमास्थितः ॥१५॥-पुग्मम् र प्रान्त पय विहाय अत पर सपा छन्दोमुष्टुप्' । २ क-वैशाख ३फ-अनुसा०। ४ क-'यते। ५-निथाल'। ६ फ-'पुन'।