पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/५८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

जिनेन्द्रचरित्रम् ] क-परिशिष्टम् राज्ञां सह सहस्रण, 'सहस्रामवणे' बने | अपराहे नही दीक्षा, कृतषष्ठो जगत्पतिः ॥ ११॥ द्वितीये दिवसे खामी, पुरे पंजस्थलेकरोख । सोमदेवनृपावासे, परमानेन पारणम् ॥ १२ ॥ छात्रोऽन्यत्र यमासान, रिहत्यैत्य पुनः स्थितः । 'सहवाप्रवणे मूले, चटद्रोः प्रतिमा श्रितः ॥ १३ ॥ चैत्रमासे पूर्णिमायां, चन्द्रे चित्रामुपैयुपि ! कृत्तपातपाः खामी, पूर्वाह्न प्राप केवलम् ॥ १५॥ शतं सप्ताधिकं जाता, गणेशाः सुत्रतादयः । सार्द्धकोशोचतश्चैत्य-पादपोऽभूत् तथा प्रभोः ॥ १५ ॥ यक्षः कुसुमनामाऽऽसीन्-नीलाझो मृगवाहनः । विश्राणो दक्षिणी पाणी, सफला-ऽभवदौ परौं ॥१६॥ नकुला-ऽक्षमत्रयुक्ती, तीर्थे परमभप्रभोः। अच्युता शासनदेवी, श्यामाजी नरवाहना ॥ १७ ।। दक्षिणी शरद पाश, शोभित विमती भुजौ । वामा पुनर्धनुर्दण्ड-प्रचण्डामयदायिनी ।। १८ ।। त्रिंशत्सहस्रपुकानि, नीणि लक्षाणि साधयः । साध्व्यश्चत्वारि लक्षाणि, सहसा विंशतिस्तथा ॥ १९ ॥ चतुर्दशपूर्वभृत-त्रयोविंशतिशल्यपि । समुत्पन्नाधविज्ञान, सहस्राणि पुनर्देश ॥ २०॥ मनोचिदां सहस्राणि, दरा त्रीणि शतानि च । उत्पन्न केवलज्ञाना, सहसाद्वादशाभवन् ।। २१॥ सक्रियत्नमयोऽपि, सहस्राणि तु पोडश । शतमसमेत घ, बादिलब्धिपराः पुनः ॥ २२॥ सहस्रनष पद च, शतानि श्रावकाः पुनः । उभे लक्षे पट्सप्तत्या, सहस्ररधिक तथा ॥ २३ ॥ श्राविकाः पश्च लक्षाणि, सहस्राण्यपि पश्च च । १ क-मस्थले' २ख-प्रतिमाथितः'। ३-उधकरा'।