पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/५७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[३ श्रीसम्भव- चतुविशावेजिनेन्द्रसहितचरितानि श्रीसम्भवचरित्रम् ॥३॥ श्रीसम्भवः स भवताद् भवत्तां विभूत्यै यस्याहियुग्मनखपतिमह प्ररोहाः । 'नत्रख भालभुवि विभ्रति भूर्भुकाव:-- स्वामित्वशंसिनबरन फिरीटशोभाम् ॥ १॥ अभू'दैरावत क्षेत्रे, 'धासुकी खण्डमण्डन्ने । राजा 'क्षेमपुरी'पुर्या, नाना विपुलवाहनः ॥२॥ स्वयम्भमगुरोरन्ते, तपस्तत्वा धृतवतः । पूर्णायुरान कल्पे, नच स सुरोऽभवत् ।। ३ । 'जम्बू दीपेऽत्र 'भरते', 'श्रावस्त्यां' पुर्यभूनृपः । जितारिरित्या चशे, तस्य सेना नियाजनि ॥ ४ ॥ फाल्गुनस सिताष्टम्पा, चन्द्रे मृगशिरःविते । जीचो विपुलचाहन-नरेन्द्रस्सा जनता' च्युतः ॥ ५ ॥ तस्याः सेनामहादेव्याः, कक्षाववततार सः । साऽमन समये अनु-मश्वाई कनकद्युतिम् ॥ ६॥ मार्गशुलाचतुर्दश्यां, धिप्ण्ये मृगशिरोऽभिधे । विधा मिथुनराशिस्थे, तृतीय तीर्थनायकम् ।। ७॥-युग्मम् अमिन् गर्भगते धान्य, सम्भूतं यदभृद् भृशम् । सम्भयः सम्भवति, पिता नामाऽस्य तत् कृतम् ॥८॥ गतेषु पञ्चदशम, पूर्वलक्षेषु जन्मतः । न्यख श्रीसम्भयं राज्ये, जितारितेमागभूत् ।। ९॥ चतुवापनोचाङ्गा, सपूर्याङ्गचतुष्टयीम् । चतुभत्वारिंशत्पूर्व-सक्षी राख्यं व्यधाद प्रभुः ॥१०॥ सतो मार्गपूर्णिमापा, भृगशीर्पगते विधी । थितः 'संधाशिविका, नगर्या निर्गतो विचः ॥११॥ १-'तपस्प 91 २-पसन्त । ३ अता पर निशत्तम पर्य याबद् इन्दोऽनुपर १ क-सम्मयः। ५ - ६ प-चतुष्टयम् । ७क-सिवाया। .