पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/५७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परचरित्र क-परिशिष्टम् राज्ञां सह सहोण, 'सहस्त्राममणे' बने । कृतपठतपा दीक्षा, पश्चिमेऽहयग्रहीत प्रभुः ।। १२ । सुरेन्द्रदत्तभूपस्या-वासे तत्रैव पारणम् । स्वामिनः परमानेन, द्वितीये दिवसेऽभवत् ॥ १३ ॥ चतुर्दशान्यत्र समा, बिहृत्य पुनरागतः। 'सहसासवणे' शाल-दुमूले प्रतिमास्थितः ॥१४॥ कार्तिक कृष्णपञ्चभ्यां, मृगाड़े मृगशीर्षगे। पूर्चाले सम्भवखामी, पठेन प्राप केवलम् ।। १५ ।।-युग्मम् चारमुख्या गणभृतो, बभूवुयधिक शतम् । चैत्यदुश्च सारधन्त्र-शवकोशद्वयः प्रभोः ।। १६ ।। स -गदामृद-भी-प्रददक्षिणदोस्त्रयः । समातुलिङ्ग-नागा-ऽक्ष-सूत्रवामभुजयः॥ १७ ॥ त्रिनेत्रा प जो थक्षा, श्यामो पहिणवाहनः । त्रिपुरानिमुखाख्योऽभूत , तीर्थे श्रीसम्भवनभोः ॥ १८॥-युग्मम् वरदानपरा-ऽक्षयर-युता दक्षिणदोगुंगा। अभयप्रद-फणिभृद्-घरवामकरद्वया ।। १९ ॥ दुरितारिरिति नाम्ना, गौराङ्गी च्छागाहना । चतुर्भुजा श्रीसम्भव-तीर्थे शासनदेव्यभूत् ॥ २० ॥-युग्गम् थीसम्भवपरीवारे, द्वे लो प्रतिनोऽभवन् । अतिन्यस्त्रीणि लक्षाण्या-सम् पत्रिंशत्सइत्यपि ॥ २१ ॥ सर्वपूर्वभृतः सा? कविंशतिशती पुनः । अवधिशानिनः पण्ण-पतिर्जाता शतानि तु ॥ २२ ॥ सहस्रा द्वादश तथा, शतं सार्द्ध गनोविदः। सहस्राणि पुनः पञ्च-दश केवलशालिनाम् ॥ २३ ।। अष्टादश शतान्या-ल्लन्धपैनियलब्धयः । सहस्राणि द्वादश तु, चादलब्धिसमन्विताः ॥ २४ ॥ १ क-चारुमुल्या' । २ १०२ राहयामिता । ३ नकुलः । ४ क-'सम'1 ५क-मालिन।