पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/५७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

घरचरित्र ] क-परिशिष्टम राज्ञां सह सहस्रेण, 'सहसाम्रवणे' बने । कुतपष्टतया दीक्षां, पश्चिमेऽहयग्रहीत् प्रभुः ।।१२।। सुरेन्द्रदत्तभूपस्या-वासे तवैव पारणम् । स्वामिनः परमानेन, द्वितीये दिवसेऽभवत् ॥ १३ ॥ चतुर्दशान्यत्र समा, विहृत्य पुनरागतः । 'सहस्राम्रयणे' शाल-हुमूले प्रतिमास्थितः ॥ १४ ॥ कार्तिक कृष्णपञ्चम्यां, मृगाङ्के मृगशीपंगे। पूर्वाह सम्भयम्खामी, पठेन आप केवलम् ॥ १५ ॥-गुग्मग वारमुख्या गणभृतो, बभूवधिकं शतम् । चैत्यद्वश्च सारधन्य-शतकोशद्वयः प्रभोः ॥ १६ ॥ स भ्र-गदाभृद-मी-प्रदक्षिणदोलयः । समातुलिङ्ग नागा-क्ष-सूत्रनामभुजयः॥ १७॥ त्रिनेत्रा पइभुजो यक्षः, श्यामो पहिणवाहनः । निमुसस्त्रिमुखाख्योऽभूत, तीर्थे श्रीसम्भवनमोः ॥ १८ ॥-युग्मम् वरदानपरा-अक्षवर युत्ता दक्षिणदोर्युगा । अभयप्रद-फणिभृद्-चखामकरद्वया ॥ १९ ॥ दुरितारिरिति नाना, गौरागी च्छागवाहना । चतुर्भुजा श्रीसम्भव-तीर्थे शासनदेव्यभूत् ॥ २०॥-युग्गम् श्रीसम्भवपरीबारेवेलक्षे घतिनोऽभवन् । अतिन्यस्त्रीणि लक्षापयर-सम् पत्रिंशत्सहरुयपि ॥ २१ ॥ सर्वपूर्वभृतः सार्दू-कविंशतिशती शुनः। अवधिज्ञानिनः पण्ण-वतिर्जाता शतानि तु ॥ २२ ॥ सहसा द्वादश तथा, शतं सार्द्ध मनोविदः । सहस्राणि पुनः पञ्च-दश कैवलशालिनाम् ॥ २३ ॥ अष्टादश शतान्यासें-सन्धानियलब्धयः । सहस्राणि द्वादश तु, चादलब्धिसमन्विताः ॥ २४ ॥ १-चारमुल्या' । २१०२ राहयामितः । ३ नकुल० । ४ फ.-'सया'। ५फ-शालिन