पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/५७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

जिनेन्द्रचरितम् ] क-परिशिष्टम् सहस्रा द्वादश तथा, सपश्चाशचतुःशती। आविभूतावधिज्ञाना-चतुर्णवतिशत्यपि ॥ २५॥ उत्पन केवलज्ञानाः, सहस्रा व्यग्रचिंशतिः । वादिनचतुःशस्यमाः, सहस्रा द्वादशाऽभवन् ! २६ ।। सक्रियलब्धयोपि, सहसा विशतिस्तथा । चतुःशती(?) श्रावकास्तु, सहस्र द्विवयोनितम् ।। २७ ॥ लक्षनयं श्राविकाच, पश्चलक्षीसमन्विताः । पनवस्वारिंशरसझवैः, सहसरभवन् पुनः ।। २८ ।-युग्मम् दीक्षाकालादेवागोने, पूर्वलक्षे गते सति । चैत्रस्य शुक्लपञ्चम्पां, पूर्या गृगशीर्षगे || २९ ।। विधौ सानशनो मासं, सहस्रणपिमिः सह । 'समेताद्री पर्यवस्था, शिवं प्रापाऽजितप्रभुः ।। ३०।-युग्मम् पूर्वलक्षाणि कौमार्ये, थयुरष्टादश प्रभोः । राज्यभोगे निपश्चाशत् । पूर्वाङ्गण युतानि तु ॥ ३१॥ 'दीक्षायां पूर्वलक्षं तु, पूर्वाङ्गेण विवर्जितम् । द्वासप्ततिः पूर्वलक्ष्या-ण्यायुरित्यजितनभोः ।। ३२ ॥-बुग्मम् अजितखामिनो मोक्षः, श्रीमढपभमोक्षतः। पञ्चाशरकोटिलक्षेपु, सागराणा मतेप्पभूत् ॥ ३३ ॥ कृत्त्वा-मोहतमोहति प्रकटितानन्तार्थसार्थस्थिते. निपर्यन्तमुपेयुपः समुदय यज्ञानभानो पुरः । द्वीपोदन्चदसयमूर्यततयः सयोतपोतप्रभा मापन पापचमू समूलमजितस्वामी स मे लम्पतु ॥ ३४ ।। अन्धाधे ॥ ३८॥ इति श्री जिनबासूरिशिष्यश्रीमदमरचन्द्रमहाकविविरचिते पनुर्विशतिजिनेन्द्र- सद्वितचरिते द्वितीय श्रीगजिवजिनचरित समातम् ॥ २॥