पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/५६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

धनुर्षिगविजिनेन्द्र महिमपरिवानि ६२ श्रीमजिव- 'मुममा प्रहरारूप, शिषिका निर्ययो पुर। 'सहस्रामपणे गत्वा, साच्छदतले स्थितः ॥ १२॥-युग्गम, दिनस्य पश्चिमे भागे, सहण नृपः सह । कृतपष्टवपाः स्वामी, चारित्रं प्रतिपमवान् ॥ १३ ॥ द्वितीय दिवसे जात-मजितस जिनशितः । ब्रामदत्तनृपापासे, परमानेन पारणम् ॥ १४ ॥ वत्तो द्वादश पाणि, छमस्धे व्यहरत प्रभुः । दीक्षास्याने 'सहस्राम्रो'-पवने पुनरायया ॥ १५ ॥ तत्र सप्तच्छदतरो-या प्रतिमया स्थितः । पापस्य शुरुकादइयां, रोहिण्यां दिवसोदये 11 १६ ॥ प्रपेदे केवलज्ञानं, फसपष्ठवपाः प्रभुः। सिंहसेनप्रभृतयो, मपतिः पञ्चभिर्युतां ।। १७ ।। आसन् गणधराथत्य-पादपस्त्वजितप्रभोः । चतुर्दशधनुस्त्य-धिककोशवयोन्नतः ॥ १८॥-निमिशेिषकम् सपाशा-क्षसग-दर-चरर्दक्षिणः करः। शतय-श-बीजपूरा-ऽभयदर्दक्षिणेतरः ॥ १९॥ अएबाहुमहायक्ष-नामा यक्षश्चतुर्मुखः । श्यामो गजरथरतीर्थे, समभूदजितप्रभोः ॥ २० ।-युग्मम. विभ्राणा दक्षिणी चाहू, घरदं पाश्चालिनम् । चीजपूरा- शयुती, वामौ तु कनकयुतिः ॥ २१॥ देवता त्वजितबला, तीर्थेऽभूद जितमभोः । लोहासनसमासीना, पाचे शासनदेवता ।। २२ ॥-युग्मम् ओ फेवलात् परीवारः, सर्वोऽयमजितप्रभोः । प्रतिनो लक्षं प्रत्तिन्य-खिलक्षी त्रिसहस्रयुक् ।। २३॥ त्रिंशत्सहस्री च चतु-देशपूर्वभृतः पुनः । त्रिसहस्री सप्तशती, मनःपर्ययशालिनः ॥ २४॥ १ क-'पुगः' 1२ सनवतिः 1 ३ स-शसाधिक १४ य-यान्वितः१५क-थी- धवलाग। ६ त्रिपष्टिक्षचरित्र तशा जैनतत्यादर्शयो गीनि लक्षाणि त्रिंशा सहसागि।