पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/५६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

जिमेन्द्रचरित्रम् ] फा-परिशिष्टम् अथ श्रीअजितखामिचरित्रम् ॥२॥ यत् तेने गतिनिर्जितो गजपतिर्यस्याङ्कमा पदो- पास्ति तैरिव नव्यपुण्यनियहैसमातिरप्यद्भुता । श्री विश्रामपदं रणेद्भुतजया मान्या च राज्ञामभूत स श्रीमानजितो जिनः सृजतु वो दुष्कर्ममर्मन्छिदम् ॥ १॥ 'जम्बूद्वीपविभूपण-महा विदेह'म्य वत्स'विजयजुपि । अजनि 'सुसीमा पुर्या, महीपतिविमलबाहनो नाम ॥२॥ सारिन्दममुनेरन्ते, तपस्तेपे धृतवतः । विपद्याऽनुत्तरे देवो, विमाने 'विजय' जनि ॥ ३॥ 'जम्बूद्वीपेऽध 'भरते', 'बिनीता विद्यते पुरी । तसा मिक्ष्वाकुवंशेऽभूज्-जितशत्रुनरेश्वरः ॥ ४॥ 'सद्धर्मचारिणी तस्य, विजया सज्ञमाजनि । जयसिंशसागरायु:-क्षये 'विजय'तस्ततः ॥ ५॥ जीवो बिमलवाहन-नरेन्द्रस परिच्युतः । बैशाखमासि शुक्लायो, त्रयोदश्यां तिथावथ ॥ ६ ॥ रोहिणीधिष्ण्यसंयोग, प्राप्त पीयूपरोचिपि । स तस्या विजयादेन्याः, कुक्षिदेशमभूपयत् ।। ७ ।।-विशेषकम् माघस्य धवलाष्टम्यो, रोहिण्या वृपगे विघौ । सुतं साऽवच तीर्थेशं, द्वितीयं हस्तिलान्छनम् ।। ८॥ धूते गर्मस्थितस्यास्य, जननी न जिता मया । इत्यदादाजित इति, नाम तस्य प्रभोः पिता ॥ ९॥ युवा सार्द्धचतुश्चाप-शनोचः काश्चनच्छविः । सम्पूर्णाष्टादशपूर्व-लक्षो राज्येऽभवत् प्रभुः ।। १० ।। त्रिपञ्चाशत्पूर्वलक्षी, राज्यं प्रभुरपालयत् । माघे नवम्यां शुलाया, श्रिते शशिनि रोहिणीम् ॥ ११ ॥ १ क-प्यनुतम्। २ क-विदाम्'। ३ शाईल। १ भाग। ५ अत पर ३३तम एवं यावत् छन्दोमुष्टुप्' । ६ क-पागमः'। ७ स- पा०५०