पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/५६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चतुविशतिजिनेन्द्रसहिसपरितानि [१ श्रीरुपम- सहस्त्राणि केवलिना, सहसा विशतिः पुनः । पट्शाती विंशतिसह-साः सक्रिपलब्धयः ॥ १०६ ॥ सार्द्धपदाती द्वादश, सहस्राणि च वादिनः । एतापन्त एष तधा, मनापर्ययशालिनः ॥ १०७ ।। द्वाविंशतिसहस्राः स्यु-रनुत्तरोपपातिनः ! श्रीणि लक्षाणि पश्चाशव, सहस्राः श्रावकार पुनः ।। १०८॥ . पञ्चाशत्सहश्चतुः-सहसाम्यधिक पुनः। समन्वितानि लक्षाणि, पञ्चाशन(सन् ) श्राविकास्तथा ।। १०९ ।। दीक्षाकालात् पूर्वलक्षे, गते'ऽष्टापद पर्वते । साधुसहस्रदेशभि-चतुर्दशतपारः ॥ ११० ॥ एतस्याभवसर्पिण्या, तृतीयस्सारकस्य तु । एकोनमाती पक्षे-प्वपशिष्टेषु सत्सु च ।। १११ ॥ भाषकृष्णत्रयोदश्यां, पूर्वाहेऽमीचिगे विधी । पर्यङ्कासनवान् मोक्षं, ययौ श्रीवृषभप्रभुः ॥ ११२ ॥-त्रिभिविशेषकम् विशतिथिपटिरेक, कौमारे राज्य-दीक्षयोः । पूर्वलक्षाण्यायुचतु-रशीतिषभप्रमोः॥ ११३ ॥ श्रिये स नाभेयजिनोऽस्तु यत्रयो-दशक्रियास्थानविमुक् त्रयोदशे। जातो भये तीर्थकरः परंगुणा-स्थानाद् गुणस्तानमगात् प्रयोदशात् ११४ ग्रन्थानं ॥ १२५ ॥ "इति श्रीजिनदत्तमूरिशिध्यक्षीसदमरचन्द्रमहाकविविरचिते पविशवि. जिनेन्द्रसहितचरिने प्रथम श्रीगदादिनाथचरितं समरमम् ॥ १॥ १२०६०० । २ १२६५० । ३ य-हाविंशतिः । १५५४०००1 ५पा-का- रा गई पूर्व-रक्षेपद. ६ क-'परम्'। ७-८ १श्यता ४१तम पृष्ठम् । १ नंश- खपिलम् । १.अयं पाओ नासिक-पतो।