पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/५६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४५५ जिनेन्द्रचरित्रम् ] -परिशिष्टम् जातिसरणविज्ञात-दानधर्मेण पारणम् । प्रथरिक्षुरसैर्वो-पोषितस्तेन कारितः ॥ १४ ॥-विशेषकम् छपस्यो विजहाराथ, ग्रामा श्य-पुरादिषु । व्रताद् वर्षसहस्रान्ते-'ऽयोध्या'पासापुरे प्रभुः॥१५॥ पुरे 'पुरिमताला रदये, "शकटानन नामनि | उद्याने कद्वेल्लितरु-मूले प्रतिमया स्थितः ॥ ९६ ॥ फाल्गुने कृष्णैकादश्या-मुत्तरापाढया युते । शशाङ्के केवलज्ञानं, लेमेष्टमवषः परम् ।। ९७ ॥-युग्मम् प्रभो रिनभाचक्र, धर्मचक्र पुरोऽभवत् । आविर्भूतं क्षणेऽव, चकं भरतभूपतेः ॥ ९८ ॥ प्रभोः समवसरणं, सुराश्चकुर्गणाधिपाः । आसन् वृषभसेनाद्या, अशीतिचतुरुत्तराः ॥ ९९ ।। क्रोशत्रयोभतश्चैत्य--वृक्षोऽभूद् वृपभप्रभो।। पराक्षमृग्युतानाम-दोर्युगो गजवाहनः ।। १.०॥ समातुलिङ्गपाशान्य-दोय: कनकधुति।। यक्षो गोमुखो मामाऽभूत् , प्रमोस्तीर्थन्तिकस्थितः ।। १०१॥-पुग्मम् प्रमोरपतिचक्राऽऽख्या, तीर्थे शासनदेवता । युवा संचक्रपाशेषु-परदैर्दक्षिणः करैः ।। १०२ ।। चका-ताश-धनु-र्चन-लक्षणैर्दक्षिणेतरैः । सुपर्णवाहमा स्वर्ण-वर्णा सन्निधिपतिनी ॥ १०३ ॥-युग्मम् प्रभोः सर्वपरीबारः, समभूदिति साधवः । सहस्राश्चतुरशीतिः, साच्च्यो लक्षत्रयं तथा ॥ १०४ ।। चतुःसहस्त्री पञ्चाशद-युक्ता पेश्वशी तथा । ननुर्दशपूर्षिणः स्यु-रवधिज्ञानिनो नत्र ।। १०५ ।। १ ख-मासन्नुपम २ एतमामानि न बापि प्रेक्ष्यते । १ सहस्राणि तु चत्वारि तथा सम शतानि च । पञ्चाशदधिकान्यासन्, श्रीचनुदशपूर्षिणाम् ।' इति पाठरतु निषशिलाकापुरुषचरित्र (प० १, स. ६, लोग ४५३)। ख-सप्त। । ३क-सनक ।