पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/५६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४५४ चतुर्विंशतिजिनेन्द्रसद्धिचरितानि [१ भीऋषभ- ततः पितृभ्यां कृपभ, इति नाम प्रमोः कृतम् ॥ ८१॥' चक्रे सुमहालेल्याख्या, युग्मजायाः खियः पुनः । कस्यापि मिथुनस स्त्री, पुंसि तालफलान्मृते ।। ८२ ।। एकाफिनी सुनन्देति, पिम्राग्राहि प्रमोः कृते । ते द्वे स्वामी 'समय, हरिणा परिणायितः ॥ ८३ ।।-युग्मम् उपायनीकृतादिक्षो-ग्रहणे हरिणा कृतः । 'इक्ष्वाकुरिति वंशोऽभूद्, विभोर्भुवन विश्रुतः ॥ ८४ ।। च्युत्या सुमङ्गलादेव्या स्तौ जीयो पाहु-पीठयोः।। सञ्जाती भरत-श्राख्यौ, समये युग्मयमिणौ ॥ ८५ ॥ तौ सुबाहु-महापीठ-जीयो च्युत्या बभूवतुः । सुनन्दाया वाहुबलि-सुन्दयौँ युग्मरूपिणौ ।। ८६ ॥ गतेषु पूर्वलक्षेप, विंगती जन्मतो हरिए। 'विनीता' नगरी कृत्या, तत्र राज्ये मधं न्यथात् ॥ ८७॥ पञ्चचापशतोच्याय-तत्र पुत्रशतावृत्तः । निपष्टिं पूर्वलक्षाणि, राज्यं प्रभुरपालयत् ॥ ८८ ॥ चैत्रे च बहुलाएम्यां, दिनमागे घ पधिमे । 'उत्तरापादनक्षत्रे, कृतपठतपा प्रभुः ॥८९।। 'सुदर्शनाऽऽ ख्या(ख्य )शिविका-सद्धः 'सिद्धार्थ कानने। गत्वोत्तीय ऽशोक तरो-मूले प्राजितोऽभवत् ॥ ९० ।-युग्मम् स्वच्छान्दाकरणाः का-महाकच्छादयो नृपाः। दीक्षा सहस्रायत्यारो, जगृहुः म्यामिना समम् ॥ ९१ ।। 'कुरु देशे 'गजपुरे', पुत्रो याहुयले पः । सोमपभोऽभवत् तस्य, सूनुः श्रेयांससम्ज्ञया ॥ ९२ ॥ सुयशा राजपुत्रो यः, प्रभोः प्राग्भवसारथिः । 'सर्वार्थसिद्धेश्युरया स, श्रेयांसः प्रभुपौत्रजः ।। ९३ ॥ १८४तमस्य एतदनु स्थान प्रतिभागि। ४ख-सपा.': २ क-'समेतेश्य। ३-व्यपादन